A 368-3 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 368/3
Title: Kāvyaprakāśa
Dimensions: 25.5 x 11.7 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/698
Remarks:


Reel No. A 368-3 Inventory No. 32520

Title kāvyaprakāśa

Remarks =sārabodhinīṭīkā c by Śrīvatsa śarmā

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete

Size 25.5 x 11.7 cm

Folios 11

Lines per Folio 13–14

Foliation figures on verso

Place of Deposit NAK

Accession No. 4/698

Manuscript Features

Stamp Vīrapustakālaya

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

rāmaṃ natvā cidānaṃdaṃ saṃkṣiptāṃ sārabodhinīṃ |

śrīvatsa śarmā nirmāti vyākhyāṃ kāvyaprakāśaṇaṃ (!) || 1 ||

maṃgalaparāṃ prathamāṃ kārikāṃ avatārayati |

graṃtheti |

paṃcāgakaṃ vākyaṃ graṃthaḥ

tad ukttaṃ |

vikṣayo vikṣayaś caiva pūrvapakṣas tathottaraḥ |

nirṇayaś ceti paṃcāṃgaṃ śāstredhikaraṇaṃ smṛtam iti |

viśayaḥ saṃśayaḥ |

manhbhāratādau paṃcāṃgānāṃ kṛṣnārjunasaṃvād ādau sṛtvān nāvyāptiḥ | (fol. 1v1–4)

«Sub: colophon:»

iti sārabodhinyāṃ prathamaḥ ullāsaḥ || (fol. 8r11)

End

miśrās tu yugapad anupasthitevarṇeṣu kathaṃ saṃbaṃdhaparicheda ity ata āha | saṃhṛteti | atra hetur aṃty eti | anty avarṇabuddhau prātisvikasaṃskārāpanīteṣu varṇeṣu śakyaḥ saṃbaṃdhaparicheda ity āhuḥ | atra mane (!) upādhibhūtaṃ yadṛchāśabdam (!) ādāyaivābhāsaḥ samādhānaṃ ca | nanu vcakasarvaśabda viṣṭayam (!) iti dhyeyam | apare tu | svarūpaṃ varṇātmakaṃ | sṃjñāśabdā hi sa pratyakṣānaṃtaraṃ–(fol. 11r8–12)

Microfilm Details

Reel No. A 368/3

Date of Filming 13-06-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-07-2004

Bibliography