A 356-5 Vṛttaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 356/5
Title: Vṛttaratnākara
Dimensions: 30 x 12.5 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/7600
Remarks:

Reel No. A 356/5

Inventory No. 89339

Title *Vṛttaratnākarādarśa

Remarks

Author Dinakara

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.5 cm

Binding Hole

Folios 54

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation vṛtta.darśa. and lower right-hand margin of the verso under the word rāma.

Date of Copying VS 1864

Place of Deposit NAK

Accession No. 5/7600

Manuscript Features

In the auspicious stanza, there has been mentioned Vṛttaratnākarādarśa but in the colophon Vṛttaratnākaradarśa as the title of the text.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

prātar bhūmiruhān vibhajya pṛthivīṃ prāptāṃs (!) tu pārīkṣikā
ratnānāṃ nicayabhrameṇa paritaś cinvaṃti yān sarvadā
kāṃtā(2)nāṃ kucamaṃḍaleṣu patitā bāhīkarūpa (!) gatās
tābhir vṛṣṭatarāś ca te bhramakarāḥ saurāḥ karāḥ pāṃtu māṃ

rāmadhāmakamanīyam apūrvaṃ
snā(3)nadānajapasanmakhapūrvaṃ
sevitaṃ pitṛmukhair mama pūrvaṃ
tan mamāstu hṛdaye matipūrvaṃ 2

natvā bhaṭṭān gurūṃś cāpi mātaraṃ pitaraṃ paraṃ
(4) ālocya suṣṭhu (netrasan) kaumurdo (!) vṛttakaumudīm (fol. 1v1–4)

End

svīyābhimānamadavi(2)bhramamānasānāṃ
sādhyo pi vai mama giro vimatā yadi syuḥ
kin tāvatā mayi vilocanapītabuddher
dugdhasya kuṃdadhavalasya vi(3)dūṣaṇaṃ syāt 4

pūrṇābdhisaptaikamite pravarṣe kārttike māsi viśuddhapakṣe
tārtīyapūrṇadivase supuṇye (tyādarśa) itthaṃ (4) ghaṭitaḥ saṃpūrṇaḥ (fol. 54v1–4)

Colophon

iti śrīmadbharadvā(ja)bālakṛṣṇabhaṭṭātmaja†ma do bha† sūnudinakarakṛte (!) vṛttaratnākaradarśaḥ samāptim a(5)phāṇīt śrī †mā rṇa stu† saṃvata (!) 1864 māse caitra (!) sule (!) pakṣe 11 grathasamāpatte (!) subham astu (6) pustakam idaṃ śrīkṛṣṇa jośī || rāmanagaravāle (fol. 54v4–6)

Microfilm Details

Reel No. A 356/5

Date of Filming 19-05-1972

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 32v-33r has been microfilmed once before the folio 31 and once in its proper place.

Catalogued by BK/JU

Date 17-06-2005