A 356-13 Vṛttaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 356/13
Title: Vṛttasāra
Dimensions: 21.5 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1431
Remarks:

Reel No. A 356/13

Inventory No. 89363

Title Vṛttaratnākara

Remarks

Author Kedāramiśra

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.0 cm

Binding Hole

Folios 9

Lines per Folio 6–9, 11

Foliation figures in the upper left-hand margin of the verso under the abbreviation vṛ.ra. and lower right-hand margin of the verso under the word rāmaḥ

Date of Copying ŚS 1670

Place of Deposit NAK

Accession No. 1/1431

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśaṃ vaṃde ||    ||

sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitaṃ ||
gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaraṃ || 1 ||

vedārtha(2)śaivaśāstrajñaḥ pavyeko bhūd dvijottamaḥ |
tasya putro sti kedāraḥ śivapādārcane rataḥ || 2 ||

tenedaṃ kriyate chaṃdolakṣyalakṣaṇasaṃyu(3)taṃ ||
vṛttaratnākaraṃ nāma bālānāṃ sukhasiddhaye || 3 ||

piṃgalādibhir ācāryair yad uktaṃ laukikaṃ dvidhā |
mātrāvarṇavibhedena chaṃdas ta(4)d iha kathyate || 4 || (fol. 1r1–4)

End

saṃkhyaiva dviguṇaikonā sadbhir adhvā prakīrtitāḥ (!) |
(5) vṛttasyāṃgulikī (!) vyāptir (!) adhaḥ kuryāt tathāṃguliṃ ||

(adhvāḥ) ||

prastāro naṣṭam uddiṣṭam ekadvā(6)dilaghakriyā ||
saṃkhyā caivā(ddhayogaś) ca ṣaḍ ete pratyayāḥ smṛtāḥ ||

vaṃśe bhūt kaśyapasya praka(9r1)ṭaguṇagaṇaḥ saivasiddhāṃtavettā
vipraḥ padyekanāmā (!) vimalataramatir vedatatvārthabodhe (!) ||
kedāras ta(2)sya putraḥ śivacaraṇayugārādhanaikāgracittaś
chaṃdas tenābhirāmaṃ praviracitam idaṃ vṛttaratnā(3)karākhyaṃ ||    || (fol. 8v4–9r3)

Colophon

iti kedāramiśraviracite vṛttaratnākare ṣaṣṭho dhyāyaḥ || ❁ ||

kha(4)saptarasabhūśāke māsi bhādrapade likhat ||
gaṃgāviṣṇudvitīyāyāṃ vṛttaratnākarārddhake

(5) trivikramasya bhūpasya vidyānītiparasya ca ||
pratāpānalataptāreḥ pustakaṃ sukhadaṃ bhavet ||    || (fol. 9r3–5)

Microfilm Details

Reel No. A 356/13

Date of Filming 19-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 21-06-2005