A 354-9 Nṛtyaśāstra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 354/9
Title: Nṛtyaśāstra
Dimensions: 23 x 10 cm x 42 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/349
Remarks:


Reel No. A 354-9 Inventory No. 48744

Title Nāṭyaśāstra

Author Śārṅgadeva

Subject Nāṭyaśāstra

Language Sanskrit

Reference SSP p.75b, no. 2847

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.0 cm

Folios 42

Lines per Folio 14

Foliation figures in the lower right-hand margin under the word Rāma.

Place of Deposit NAK

Accession No. 1/349

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

āṃgikaṃ bhuvanaṃ yasya vācikaṃ sarvavāṅmayaṃ |

āhāryaṃ caṃdratārādi taṃ numaḥ sātvi(2)kaṃ śivaṃ | 1 |

śivaprasādasaṃprāptanisīmajñānasaṃpadā |

tanyate śārṅgadevena narttanaṃ tāpakarttanaṃ || 2 ||

nāṭyaṃ(3) nṛtyaṃ tathā nṛttaṃ tredhā tad iti kīrtyate ||

nāṭyavedaṃ dadau pūrvaṃ bharatāya caturmukhaḥ || 3 || (fol. 1r,ll.1-3)

End

kiṃcit tiryag adho mūrdhno gatir (oyārako) mataḥ |

smitaṃ syād vihasī yas tu śṛṃgārara(12)sanirbharaḥ |

anyastād anya etepi sukṣmapratyagribhaṃgibhāk |

gītāder āmataḥ schāyas tallayāt tanmano mataṃ ||

i(13)ti daśa lāsyāni ||

śiro netra karādīnām aṃgānāṃ melane sati |

kāya sthitir manonetrahārī rekhā prakīrttitā || (fol. 42v,ll.11-13)

Sub-colophon

iti rekhālakṣaṇaṃ ||

<< After the sub-colophon is available >>

vighneśaṃ bhāratīṃ devīṃ brahmaviśṇumaheśvarān |

raṃgaṃ ca devatāschānaṃ vādyabhāṃḍāni cakra-(fol. 42v14)

Microfilm Details

Reel No. A 354/9

Date of Filming 17-05-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-12-2007

Bibliography