A 354-8 Nāṭyahastaprakāranirūpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/8
Title: Nāṭyahastaprakāranirūpaṇa
Dimensions: 28.5 x 8 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/999
Remarks:


Reel No. A 354-8 Inventory No. 46089

Title Nāṭyahastaprakāranirūpaṇa

Author Jagajjyoti

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 8.0 cm

Folios 43

Lines per Folio 7

Foliation figures in both-hands middle margin of the verso but the right foliation is not proper

Place of Deposit NAK

Accession No. 5/999

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

girijāgiriśau natvā, jagajjyotirmmahībhṛtā |

vyāsoktā atra likhyante, hastās triṃśad asaṃyutāḥ ||

pa(2)tākas tripatākaś ca karttarīmukha eva ca |

sarppaśīrṣātha caturaḥ siṃhāsodyoṇikurpparaḥ (!) ||

haṃsapakṣo mṛgaśīrṣaḥ kṛṣṇasāras ta(3)taḥ paraṃ |

haṃsāsyaś cātha saṃdaṃśaḥ, (kāṅkuro) bhramaras tathā ||

tantrīmukho muṣṭikaś ca, tāmracūḍo ,ṅkuśaḥ punaḥ |

(śiṣaraś) ca kapitthaś ca (4) khaṭakāmukha eva ca || (fol. 1v1–4)

End

atha padmapurāṇokta,gānavā(3)dyanṛtyaphalaṃ ||

viṣṇunāmaprabaṃdhāni, yo gāyād (!) viṣṇusannidhau |

gosahasrapradānasya, phalam āpnoti mānavaḥ ||

vādyakṛ(4)t puruṣaś cāpi, vājapeyaphalaṃ labhet |

sarvvatīrthāvagāhotthaṃ, narttakaḥ phalam āpnuyāt ||

sarvvam etal labhet puṇyaṃ, teṣāṃ dra(5)vyapradaḥ pumān |

śravaṇād darśanād vāpi, tatṣaḍaṃgam avāpnuyāt || (fol. 43v2–5)

«Sub-colophon:»

iti jagaddharakṛtabharatasūtrārthasaṃgrahād uddhṛtya likhitā(7)ḥ saṃyutāsaṃyutanṛtyahastakatriprakārāhastakāḥ sampūrṇṇāḥ ||  || (fol. 14v6–7)

Microfilm Details

Reel No. A 354/8

Date of Filming 15-07-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 19v–20r has been microfilmed double.

Catalogued by BK/JU

Date 03-08-2005

Bibliography