A 354-6 Daśarūpakakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/6
Title: Daśarūpakakārikā
Dimensions: 22.5 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/738
Remarks:


Reel No. A 354-6 Inventory No. 16892

Title Daśarūpakakārikā

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.0 x 10.5 cm

Folios 9

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso

Scribe Lakṣaṇa Paṃḍita

Place of Deposit NAK

Accession No. 4/738

Manuscript Features

Excerpts

Beginning

-rāmaśaraṇaṃ ||

namas tasmai gaṇeśāya yatkaṃṭhaḥ puṣkarāyate |

madābhogaghana†dyāno† nīlakaṃṭha‥(2) tāṃḍave || 1 ||

daśarūpānukāreṇa yasya mādyaṃti bhāvakāḥ ||

namaḥ sarvavide tasmai viṣṇave ‥(3) ratāya ca || 2 ||

kasyacid eva kadācid

dayayā viṣayaṃ sarasvatī viduṣaḥ ||

ghaṭṭayati kam api ta‥(4)nyo

vrajati jano yena vaidagdhīṃ || 3 ||

uddhṛtohṛtya sāraṃ

yam ākhilanigamānn ādya vedaṃ

vi(5)raciś cakre tasya prayogaṃ

munir api bharatas tāṃḍavaṃ nīlakaṃṭhaḥ || (fol. 1r1–5)

End

ramyaṃ jugupsita(6)m udāram athāpi nīcam

ugraṃ prasādi gahanaṃ vikṛtaṃ ca vastu ||

yadvātha vastu kavibhāvakabhāvyamānaṃ

tan nāsti (7) yan na rasabhāvam upaiti loke || 74 ||

viṣṇoḥ sutenāpi dhanaṃjayena

vidvanmanorāganibaṃdhahetuḥ ||

āvi(8)ṣkṛtaṃ muṃjamahīśagoṣṭī-

vaidagdhabhājā daśarūpam etat || 75 || (X. 10:5–8)

Colophon

iti daśarūpakakārikāsu caturthaḥ (9) ⁅pa⁆ricchedaḥ || || śrīlakṣmaṇapaṃḍitair likhitā etāḥ | śrīrāmaḥ śaraṇaṃ mameti || (X. 10:8–9)

Microfilm Details

Reel No. A 354/6

Date of Filming 15-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 03-08-2005

Bibliography