A 354-3 Hastamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/3
Title: Hastamuktāvalī
Dimensions: 24 x 7.4 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/336
Remarks:


Reel No. A 354-3 Inventory No. 23609

Title Hastamuktāvalī

Author Śubhaṅkara

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24 x 7.3 cm

Folios 75

Lines per Folio 5–6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/336

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tasyai ||

gauri tvaṃ kimu vetsi hastakarasaṃ kā (!) vetti no yady ahaṃ,

ced evaṃ bhaṇa (2) tarhi kiṃ hṛdi nanūttānau ca padmau stanau ||

bhūyo nyaṃ vada karttarīmukhayugālekhena kiṃ syā(3)d iti,

smerānamramukhīṃ hasana (!) girisutāṃ cumbana (!) mṛḍaḥ pātu naḥ ||

dhīraktaḥ guṇasindhuvarddhana(4)darodgāḍhāvagāḍhasphuraj

jyotirṇṇāṭakakomaśāstravilasatsaṅgītavidyādharaḥ (!) ||

kāvyāmbho(5)dhikalānidhivimalatāsaṃgītamuktāvalī,

sammodāya śubhaṃ karoti tanute śrīhastamuktāvalīṃ || (fol. 1v1–5)

End

tathā purāṇakavibhiḥ kathitam ūcyate [mayā] ||

yo yatrābhinayo yogyaḥ so nu(6)kto pi niyujyate |

nṛtye karāṇāṃ śuddhānāṃ, prayogāt tu phalaṃ bhavet ||

uktaṃ svayaṃ brahmaṇaiva likhitaṃ (75v1) tan nirūpyate |

narttakānāṃ bhavel lakṣmī (!), niścalā satatojvalā (!) ||

kīrttir ddigantaviśrāntā, putrapautrair (aśo(2)cyatā) |

sarvalokānurāgaś ca, nṛtyacitte (!) sadā sthitiḥ || || (fol. 75r5–75v2)

Colophon

iti śubhaṅkaraviracitāyāṃ hastamuktā(3)valyāṃ samāpto yaṃ granthaḥ || || (fol. 75v2–3)

Microfilm Details

Reel No. A 354/3

Date of Filming 17-05-1972

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 14v-15r has been microfilmed double.

Catalogued by BK/JU

Date 01-08-2005

Bibliography