A 354-2 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 354/2
Title: Bhāratīyanāṭyaśāstra
Dimensions: 24 x 8 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. A 354/2

Inventory No.

Title Bhāratīyanāṭyaśāstra (prakīrṇarupā)

Remarks

Author

Subject Nāṭyaśāstra

Language Sanskrit

Text Features origin of drama

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 34 x 8 cm

Binding Hole

Folios 12

Lines per Folio 6

Foliation Numeral in verso side

Illustrations

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 3-97/27

Manuscript Features

Excerpts

Beginning

-------------- /// tadetayoḥ |

kartavyo viṣayoddeśaḥ saptasyantapaderitaḥ |

niyama ścāpyate kye(!) ṣa tathānyacca nigadhyate ||

yasya yallakṣaṇaṃ vācyaṃ tadantasya bodhakaḥ |

reṣāhamānta viśrāntā śrī śabdoyairnni yujyate ||

dakṣIṇe naivahastena puṃsāmabhinayobhavet |

vāmena prāyaśaḥ strīṇāmitirītiḥ purātanī ||

prathame hastakodke(!) śaḥ paścāttallakṣaṇa kriyāṃ

atha tadviṣayolleṣaṃ tato viṣayalakṣaṇam ||

(fol. 59r1–3 )

End

mandaṃmandaṃ prayuktaṃ dviretadākaṃpitaṃ śiraḥ |

āvāhane tathā praśne jñānebhiprāya vedane ||

purasthita vinirddeśe pyupadeśepi yujyate ||

ityākaṃpitaṃ || 8 ||

śithilairnayanaiḥ sarvva dirggatai rlolitaṃ śiraḥ |

madamūrchāgrahā vaśa gadanidrāsutanmataṃ ||

iti lolitaṃ || 9 ||

adhomukhaśiro ------ duḥkhelajjāmayoḥ ||

ityadhomukhaṃ || 10 || manākyārśvanatagrīvamaṃcitaṃ

---------------------------- ///

(fol. 107v4–6 )

Colophon

Microfilm Details

Reel No. A 354/2

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-06-2004

Bibliography