A 354-21 Smaradīpikā(?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/21
Title: Smaradīpikā(?)
Dimensions: 28 x 8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 3/117
Remarks:


Reel No. A 354-21 Inventory No. 67397

Title Smaradīpikā

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 29.0 x 7.5 cm

Folios 9

Lines per Folio 6

Foliation figures in the upper left-hand margin of the verso under the abbreviation kā.śā. and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 3/117

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

harakopānalenaiva bhaṣmībhūtākarot (!) smaraḥ (!) ||

arddhanārīśarīraṃ hi yasya (2) tasmai namo stu te || 1 ||

samyagārādhitaḥ kāmaḥ sugaṃdhikusumādibhiḥ ||

vidadhāti varaḥ strīṇāṃ māna(3)graṃthivimocanam || 2 ||

māraṃ nirjjitya rudreṇa paścād uddīpitaḥ smaraḥ

tena tannāmadheyena nirmmi(4)tteḥ (!) smaradīpikā || 3 ||

anekakāmaśāstrāṇāṃ sāram ākṛṣya yatnataḥ ||

bālavyutpattaye strīṇāṃ cittasantoṣaṇāya ca || 4 || (fol. 1v1–4)

End

āliṃganavihīnaṃ tu yo vetti suratotsavam ||

paśor iva bhavet tasya si(6)ddhiḥ svārthaikasiddhaye || 1 ||

āliṃgaṃ cuṃbane ḍaṃśo bhagastanavimardanam ||

nakhadānaṃ ca ghātaś ca grahaṇaṃ bhu- (fol. 9v5–6)

«Sub-colophon:»

iti strīsevākālakathanam || (fol. 9v3)

Microfilm Details

Reel No. A 354/21

Date of Filming 18-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 11-08-2005

Bibliography