A 353-6 Hanūmannāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/6
Title: Hanūmannāṭaka
Dimensions: 28 x 11.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1166
Remarks:


Reel No. A 353-6 Inventory No. 44963

Title *Hanūmannāṭaka

Author Hanūmān

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete,

Size 28.0 x 11.5 cm

Folios 22

Lines per Folio 7–10

Foliation numbers in both margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3917

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || rāmadūtāya namaḥ || śrīgurave namaḥ || śrīsarasvatyai namaḥ || rāmāya ca

(2) nanobhirāmaṃ nayanābirāmaṃ

vacobhirāmaṃ śravaṇābhirāmam ||

sadābhirāmaṃ satatābhirāmaṃ

(3) vande sadā dāśarathiṃ ca rāmaṃ ||

śrīrāmacandra bhuvi viśrutakīrtticandra

smerāsyacandra rajanī(4)carapadmacandra ||

ānandacandra raghuvaṃśapayodhicandra

sītāmanaḥkumudacandra namo namas te ||… (fol. 1v1–4)

vālmīker upadeśataḥ svayam aho vaktā hanūmān kaviḥ

śrīrāmasya raghūttamasya caritaṃ saumyā vayaṃ nartta(4)kāḥ |

goṣṭhī tāvad iyaṃ samastasumanaḥsaghena (!) saṃveṣṭhitās taddhīrāḥ

−−−kurute pramodam adhunā vktāsmi (5) rāmāyanam (!) || (fol. 2r3–5)

«Sub-colophon:»

eṣa śrīlahanūmatā viracite śrī(3)manmahānāṭake

vīraśrīyutarāmacandracarite pratyuddhṛte vikramaiḥ ||

miśraśrīmadhusūdane(4)na kavinā sandrabhyasajjīkṛte (!)

vaidehīsuratābhidho tra tatavān aṅko dvitīyo mahān (5) || (fol. 13v2–5)

End

rāvaṇaṃ prati jaṭāyuḥ ||

jāto brahmakule harārcanavidhau kṛtvā śiraḥkarttanam

(3) bhaktiḥ śūlini bāhudaṇḍadalanavyāpāraśaktiḥ parā |

helottolitakelikandukanibhaḥ kailāsa (4)utpāṭitaḥs

tat kiṃ rāvaṇa lajjase na harase || cauryyeṇa patnīṃ raghoḥ || 171||

api ca

janmabraham(5)kule tapa svanupamam vīryyaṃ ca tat †kottaram†

kiñ caiśvaryam aho trilokajayinaḥ svargākulā(6)svāminaḥ ||

ity asmād api vāṃchataṃ kim adhikaṃ sītā samākṛṣyate |

tasmāt vaṃ(!) saha bandhavaiḥ (!) paśumate (7)yāto si niḥśeṣatāṃ || 172 ||

aviduṣastaradoṣam (!) ahaṃ sahe visṛja rāvaṇavīra pativratam (!) ||

śaraṇām a(8)smi jaṭāyur ahaṃ sakhā (!) daśarathasya rathas tava tiṣṭhatu |

tathāpi tam avaṣīryya (!) gate rāvaṇe jaṭāyuḥ ||/// (fol. 22v2–8)

Microfilm Details

Reel No. A 353/6

Date of Filming 16-05-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-02-2004

Bibliography