A 353-5 Vikramacaritanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/5
Title: Vikramacaritanāṭaka
Dimensions: 29 x 14.5 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/743
Remarks:


Reel No. A 353-5

Inventory No.: 87065

Title Vikramacaritranāṭaka

Author Bhūpatīndra Malla

Subject Nāṭaka

Language Newari

Manuscript Details

Script Newari

Material Paper loose

State complete, damaged

Size 29.0 x 14.5 cm

Folios 25

Lines per Folio 15

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/743

Used for edition yes

Jośī-Śākya 1970

Manuscript Features

Excerpts

Beginning

❖ oṁ namo nṛtyanāthāya ||

ādau, nāndi ślokaḥ ||

śalila kapula unaṃ, nṛtyalakṣmī(fol. 1r1)na yuktaṃ,

silasa jaṭa khusīnaṃ svasi śobhāyamāṇaṃ |

tilaṁhilaṁ jula bīnaṃ cīta (2) cāyā patinaṃ,

namalape thvahma nityaṃ nādavidyāsa līnaṃ || ||

nāndi me || prathama hi, mā (3) || kāmoda || ja, ru, pa, tha, pra ||

jayatribhuvanapati, praśana jusane mati,

sati thao khava(4)sa tayāva |

cone maśānasa rati, bi jonā kokhāva jati,

dudhalapu eśa bhope gāva ||

sutraaya, sundarī, śrīśrīśrī thao kuladevatā (fol.1v9) prītina prāsādasa luṁpaliṃ ciyāva jimachapu gajula chāyā jajñakarmmasa nānā deśana (10) ova, janapani rañjalape nimittina, śrīśrījaya, bhupatīndra ma ///(1v1) (vi)kramādityayā caritrasa, pyākhana dayakio dhaka ājñā pra ////(2) cha salatā || ||

naṭī aya, svāmī śrīśrījayabhupatīndra malladeva /// (3) madu ||

sutraosapolasa varṇṇanā hlāya ṅeṅo ||

naṭīprabhu ājñā dayakine || ||

rā(javarṇṇa)(4)nā, me ||

sunayavi, mā || rājavijaya || pra ||

narapati, bhupatīndra bhuvanayā sāra,

surujaku(5)lasa osa jula avatāra ||

madana sundara guṇijanayā ādhāra,

osana kotula parajāyā du(6)kha bhāra ||

prabhu guṇa, ṭhākulanāthana thama hlāla,

dolachi nādusa oṅa osa jasa pāra || || (7)

aya, sundarī, śrīśrījayabhupatīndra malladeva mahārājāyā mahimā thathiṅa || ||

natīaya(8) prabhu chalapolasa, ājñāna mahārājāo, paricaya dato osapolasa rājyāṅga jaya dharmapu(9)radeśayā varṇṇanā ināpe ṅehune || ||

sutra sundarī hlāva || ||

deśavarṇṇanā, me ||

bhagatapaṭṭa(10)na, mā || nāṭa || kha, e ||

dharamapuradeśa atina manohara, saragalaṅa upamāsa,

raṇasa jana a(fol. 2v1)ti surasundara, rasika kāmakalāsa ||

devi, mahālakṣimiyā vāsa || dhru ||

sadāṅa sujanapani(2) muṅāva mana tao, rasana hariyā kathāsa,

gokulanāthana hlāla purayā guṇa, khaṅāva aneka vi(3)lāsa ||

naṭīaya svāmī śrīśrījayabhupatīndra malladeva, mahārājāyā, rājyāṃga jaya dharmmapura(4)deśayā mahimā thathiṅa ||

End

vikramaaya, [[sapanāva]]ti, anaṃgamaṃjarī, thā(fol. 25r14)kula, mantrī, koṭavāla, āva jhijhi sakaleṅa muṅāva, mahārājāyā ādeśana, iśvarīprītina, vikramādi(15)tyayā caritrasa pyākhana dayakā, isvariyā bhajanā yāya dhuno, paramāna, prajāpañca samastayāṃ maṃgala juyamā(fol. 25v1)la, śrīśrījaya, bhupatīndra malladeva mahārājāyā saptāṃga rājya vṛddhi juyamāla, tathāstu || ||

pañca(2)ma ārati ||

dhana jana jauvana athira siyāva,

talalape svaya, bhavasamudara āva ||

dhāla, bhupatīndrana ārati(3)yā bhāva,

talejuyā ḹtalasa mana duphiyāva || ||

śubhamastu || || ||

Colophon

iti, tṛtīyoṅka samāpta || || || (fol. 25r4)

śrīśrīśrīmūlacukayā gajuli chāna vudesa śrīśrījayabhūpatīndra malladevasana vikramacaritra pyākhana dayaka(5)se bijyāṅā ||

Microfilm Details

Reel No. A 353/5

Date of Filming 16-05-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks 2 exps. of fol. 1r

Catalogued by KT/RS

Date 14-09-2004

Bibliography

Jośī, Satyamohan-Hemarāj Śākya (ed.), 1970

Juju bhūpatīndramallajuyā Vikrama carita. Kathmandu: Cvasāpāsā, NS 1090.