A 353-3 Hanūmannāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/3
Title: Hanūmannāṭaka
Dimensions: 27 x 11 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3940
Remarks:


Reel No. A 353-3 Inventory No. 22953

Title *Hanūmannāṭakadīpikā

Remarks Commentary on Hanumanāṭaka by Mohanadāsa Miśra.

Author Hanūmān, Mohanadāsa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete,

Size 27.0 x 11.0 cm

Folios 75

Lines per Folio 7–14

Foliation numbers in upper left-hand margin of verso undre the abrreviationha. ṭī. right-hand margin of verso under the word rāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3940

Manuscript Features

Fol. 20 is missing and 34 number is not maintained but text is not missing.

Excerpts

Beginning

[Ṭīkāṃśa]

|| śrīgaṇeśāya namaḥ ||

hṛdaye yatpreraṇayā samudyato haṃ vimūḍhatarabuddhiḥ |

tatpadakamalaṃ vaṃde gokalanāthasya (!) vedādeḥ || 1 ||

hanumannāṭa(2)kasāgaraśabdhārthāgādhatāṃ sugādhatvaṃ ||

netuṃ kṛtasāhasatāṃ mama sudhiyaḥ kṣaṃtum arhaṃtu || 2 ||

tāvac chrīrāmacaṃdraguṇacakravālavarṇa(3)necchuḥ kaviḥ svābhīṣṭadevatānāmāṃtaritāśīḥ pūrvvāṃ nāṃdīm avatārayati kalyāṇānām ityādidvādaśapadaiḥ || tad uktam nāṭakāvatā(4)re

aṣṭābhir daśabhir vāpi nāṃdī dvādaśabhiḥ padaiḥ ||

āśīr naskṛyā (!) vastunirdeśo vāpi tanmukham iti || (fol. 1v1–4)

[Mūlāṃśa]

(5)kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ

pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye prasthitasyā (!) ||

(6)viśrāmasthanam ekaṃ kavivaravacasāṃ jīvanaṃ jīvanānāṃ

bījaṃ dharmadrumasya bhavatu bhavatāṃ bhūtaye rāmanāma ❁ ❁ (fol. 1v5–6)

«Sub-colophon:»

[Mūlāṃśa]

iti śrīhanūmadviracite mahānaṭake setubaṃdho nāma sapto (!) ṃkaḥ (fol. 63v9)

[Ṭīkāṃśa]

iti śrīmiśra(12)mohanadāsaviracitāyāṃ sapamokaḥ (!) (fol. 63v11–12)

End

[Mūlāṃśa]

tatra maṃdodarī ||

dṛṣṭā rāghavam eva rākṣasavanasvaṃchaṃdadā(7)vānaṃ (!)

jānakyā nijavallabhasya paramaṃ premānam ālokya ca |

kāṃkṣaṃtī muhur ātmapakṣavijayaṃ bhaṃgaṃ ca mugdhā mu(8)hur

dhāvaṃtī muhur aṃtadālapatitā (!) maṃdodarī suṃdarī 3 (fol. 77v6–8)

[Ṭīkāṃśa]

muhu (!) ātmapakṣavi(9)yaṃ (!) kāṃkṣaṃtī cakārāt muhuḥ paramakṣamaṃgaṃ (!) kāṃkṣatī muhur dhāvaṃtī aṃtarālapatitā asīd (!) iti śeṣaḥ | ata eva mugdhājñā (10)daivam ajānatīty arthaḥ | kadācid rahe (!) kadācid rāvaṇābhyāse eṣa evāṃtarālaḥ | ekatra sthityabhāvād iti | dhāvanam eva (11)dyotayati || 3 || (fol. 77v3–11)

Microfilm Details

Reel No. A 353/3

Date of Filming 16-05-1972

Exposures 75

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-02-2004

Bibliography