A 353-25 to A 354-1 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 353/25
Title: Bhāratīyanāṭyaśāstra
Dimensions: 38 x 10.4 cm x 183 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/996
Remarks:


Reel No. A 353-25 to A 354-1

Inventory No. 10380

Title Bhāratīyanāṭyaśāstra

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Text Features different aspects of drama

Manuscript Details

Script Newari

Material paper

State incomplete and damaged by mouse

Size 38 x 10.5 cm

Binding Hole

Folios 182

Lines per Folio 9

Foliation numeral in verso side

Place of Deposit NAK

Accession No. 5-996

Manuscript Features

Excerpts

Beginning

------- /// kasya, sarvvakarmānudarśakaṃ ||
sarvva śāstrārtha saṃpannaṃ, sarvvaśilpa samanvitaṃ |
nāṭyākhyaṃ paṃcamaṃ veda, bhitihāsamacintayat ||
evaṃ bhagavatā sṛṣṭo, vrahmaṇā sarvvavedinā |
sarvvaloka hitārthantu, nāṭyavedo mahātmanā ||
utpādhya nāṭya vedaṃtu prāha śakraṃ pitāmahaḥ |
itihāso mayā sṛṣṭha, sasureṣu niyujyatāṃ ||
kuśalāye vidagdhāśca, pragalbhāśca jitaśramāḥ |
(fol. 2r1–3)

End

sa iśvara gaṇeśānāṃ labhate saṃgatiṃparāṃ ||
evaṃ nāṭya prayoge vahuvidha vihitaṃ karmaśāstra praṇītaṃ
noktaṃ yattacca lokā danukṛtikaraṇātsaṃvivhāvyaṃ vibhāvyaṃ tu tajñaiḥ ||
kiṃ cānyatsasya pūrṇā bhavatu vasumatī naṣṭa durbhikṣarogā
śāntirgo vrāhmaṇebhyo bhavatu narapati pātu pṛthvīṃ samagrāṃ ||
mahāpuṇyaṃ praśastaṃ ca lokānāṃ nayanotsavaṃ |
nāṭyaśāstraṃ samāpedaṃ, bharatasya yaśovahaṃ ||    ||
(fol. 183v5–7)

Colophon

iti bhāratīye nāṭyaśāstre tatvanidhāno nāmādhyāyaḥ paṃcatriṃśaditi saṃpūrṇṇa samāptaḥ ||    ||
(fol. 183v7)

Microfilm Details

Reel No. A 353/25–A 354/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 24-06-2004