A 353-23 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/23
Title: Bhāratīyanāṭyaśāstra
Dimensions: 34 x 13 cm x 186 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/1140
Remarks:


Reel No. A 353-23 Inventory No. 10382

Title Bhāratīyanāṭyaśāstra

Author Bharata

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 8.0 cm

Folios 186

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abberviation bharatanā and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Date of copy NS 947

Accession No. 5/1140

Manuscript Features

Excerpts

Beginning

oṃ namo brahmaṇe ||  ||


praṇamya śirasā devau pitāmahamaheśvarau ||


nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yad udāhṛtaṃ ||


samāptaja(2)pyaṃ vratinaṃ svasutaiḥ parivāritaṃ ||


anādhyāye kadācit tu bharataṃ nāṭyakovidaṃ ||


munayaḥ paryyupāsyainam ātreyapramukhāḥ purā ||


pa(3)pracchus te mahātmāno nāṭyavedasamudbhavaṃ ||


yo yaṃ bhagavatā samyag gathito(!) vedasammataḥ;||


nāṭyavedaḥ kathaṃ Brahmann utpannaḥ kasya (4) vā kṛte;||


katyaṃgaḥ kiṃpramāṇaś ca prayogaś cāsya kīdṛśaḥ;||


sarvam etad yathātatvaṃ bhagavan vaktum arhasi;||;(fol. 1v1–4)


End

eavaṃ nāṭyaprayoge bahuvidhavihitaṃ karmaśāstrapraṇītaṃ


noktaṃ yat tac ca lokād anukṛtikaraṇāt saṃvibhāvyaṃ tu tajjñaiḥ||


kiṃ (6) cānyat sasyapūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā


śāṃtiṃ (!) gobrāhmaṇebhyo bhavatu narapatiḥ pātu pṛthvīṃ samagrāṃ || 1||


mahāpuṇyaṃ praśastaṃ ca (7) lokānāṃ na parotsavaṃ ||


nāṭyaśāstraṃ samāptvedaṃ (!) bharatasya yaśovahaṃ || 2|| || (fol. 186r5–7)

Colophon

iti bhāratīye nāṭyaśāstre tatvanidhāno nāmādhyāyaḥ (8) paṃcatriṃśad iti || ||


samāptaṃ bhāratīyaṃ nāṭyaśāstraṃ ||


śubham astu || |


(186v1) svastiśrīmajjanaralabhīmasenājñayā tvarā |


tad bhāratīyaṃ nepālasaṃvad adriyugāṃkagā (!) ||


(2) caitrī rākā budhadinaṃ meṣasaṃkramaṇaṃ yadā ||


catuḥśatādhikāśītyā śrīmannepālahāyane ||


(3) likhitā tāḍapatrīyā bhojismolābhidhā lipiḥ ||


dṛṣṭvā nāmalikhad bauddhaḥ sasutaḥ suṃdarā(4)bhidhaḥ ||


bhūyāt samṛddhidaṃ (!) rājye maṃtrikule vivṛddhikṛt ||


āyurārogyajananaṃ kṣemakāri(!) ca (5) sarvathā || ||


śubham astu || śrīgurvarpaṇam astu || . ||

śrīsarasvatī prasannāstu || ||

6) vidvanpadmanidhis tāvat ta⟪tta⟫tpustakaśodhakaḥ ||


bhīmasenaprītipātraṃ taptas te tasya pustakaṃ || 1 ||


(7)likhāpayati tat tadā || 1 || pāṭhaḥ || (fol. 186r7–186v7)


Microfilm Details

Reel No. A 353/23


Date of Filming 17-05-1972


Exposures 194


Used Copy Kathmandu


Type of Film positive


Remarks two exposures of fols. 14v–15r, 32v–33r, 46v–47r, 92v–93r, 161v–162r and three exposures of fols. 158v-159r


Catalogued by BK/JU


Date 21-09-2005


Bibliography