A 353-21 Nāṭyalocana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/21
Title: Nāṭyalocana
Dimensions: 33 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3675
Remarks:


Reel No. A 353-21 Inventory No. 46091

Title Nāṭyalocana

Author Trilocana

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.7 x 12.5 cm

Folios 13

Lines per Folio 13

Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3675

Manuscript Features

On the first cover-leaf is written

Nāṭyalocanam. Trilocanaviracitam. prācīnanevārākṣaratāḍapatrapustakād uddhṛtam idam apūrṇam. Mūlatāḍapatrapustake patrāṇI 32 .

Excerpts

Beginning

oṃ namo nāṭeśvarāya (!) || ||

smṛtvā mahānaṭaṃ devaṃ nānābhāvopalabdhaye ||

trilocano vidagdhānāṃ kurute nāṭyalocanam ||

ihānuśrūyate dakṣo (!) śakreṇā(2)bhyarthitaḥ purā |

dakṣeṇākṛṣya vedebhyo nāṭyavedas tu paṃcamaḥ ||

ṛgbhyaḥ pāṭhyam abhūd gītaṃ sāma samupadyataḥ (!) |

yajubhyo (!) ʼbhinayā jātā bhāvaś cātharva(3)ṇaḥ smṛtā (!) || (fol. 1v1–3)

End

atha krodho nāma ||

ādharṣisavivādapratikūlādibhir utpa(3)dyate |

tan nāsādaṣṭauṣṭhavisphuraṇena darśayet ||

śeṣaviśeṣān āha ||

bhṛkuṭīkuṭilotkaṭamukhasandaṣṭauṣṭhaḥ spṛśan karaṇena (!) karam |

pṛṣṭhaḥ †svabhujā(4)yakṣī† śatror nijaṃtraṇaṃ (!) ruṣyet |

kiṃcid vāṅmukhadṛṣṭiḥ | kiṃcit †svedāpamāryanaparuś† ca |

avyakto guṇaceṣṭo vinayād yantritaṃ ruṣyet | anyaka/// (fol. 13v2–4)

«Sub-colophon:»

iti nāṭyalocane cārībhāgo nāṭyaparicchedaḥ || (fol. 11r6)

Microfilm Details

Reel No. A 353/21

Date of Filming 17-05-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 20-09-2005

Bibliography