A 353-20 Hāsyakadambanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/20
Title: Hāsyakadambanāṭaka
Dimensions: 25.7 x 12 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/2096
Remarks:


Reel No. A 353-20 Inventory No. 23626

Title Hāsyakadambanāṭaka

Author Śaktivallabha

Subject Nāṭaka

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete, 3v- 4r and after the 26th folio the text is missing.

Size 25.7 x 12.0 cm

Folios 25

Lines per Folio 9–13

Foliation numbers in upper corner left-hand margin, somewere under the the abbreviation Hāsya and somewhere upper.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/2096

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ ||

hāsyakadaṃba nāṭaka banāunākonimitta, maṃgalācaraṇa garchan || nṛtya(2)nāthaśrīśivakana, bhajadachu, kastā nṛtyanātha bhanyā, vāma aṃgaveṣe pārvatī bhayākā, kaṭi(3)viṣe bāghakā chālāle śobhitabhayākā jankā śiramā caṃdramā lāyākā chan, (fol. 1v1–3)

[Mūlāṃśa]

śrīḥ ||

vāmāṃge girijā kaṭau mṛgapateś carmāṃbaraṃ mālate (!)

maulau yasya kalānidhiḥ sura(5)nadīdhārā jaṭājūṭake ||

nāgeṃdraḥ suvibhūṣaṇaṃ hṛdi tahā kaṇṭhe tu hālāhalo

bhūtīnāṃ ca (6)kalevare dhavalimā taṃ nṛtyanāṭhaṃ bhaje || 1 || (fol. 1v4–6)

«Sub-colophon:»

[Ṭīkāṃśa]

iti śrīśaktivallabhabhaṭṭācāryaviracite hā(2)syakadaṃbanāṭake bhāṣāyāṃ prathama ullāsaḥ || (fol. 16v1–2)

[Mūlāṃśa]

iti śrīśaktivallabhabhaṭṭācāryaviracite hāsyakadaṃbanāṭake prathama (6)ullāsaḥ ||  (fol. 16v5–6)

End

[Mūlāṃśa]

tataḥ praviśati (8)jagadvaṃcakaśarmmā gaṇakaḥ ||

sa yathā |

adhikaṭikhaṭikākhyaṃ lekhanīṃ karṇamūle

vasanaparivṛtāni śvetapatrāṇika(9)kṣe ||

virasajatuvahaste (karśrikāṃ) saṃdadhānaḥ

sadasi lipikaro sau śrījagadvaṃcako vaiḥ (!) || 32 || (fol. 26v7–9)

[Ṭīkāṃśa]

nirakṣaraśarmā tāṃtrika pani rājasābhāviṣe vasdā bhayā, tāhā pachi jagat saṃsārakana ṭhagnyā jagadvaṃcaka śarmā bhanyākā jaisī jo chan so rājasabhāviṣe praveśa gardā bhayā ||- (fol. 26v13)

Microfilm Details

Reel No. A 353/20

Date of Filming 17-05-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 29-02-2004

Bibliography