A 353-16 Daśarūpāvaloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/16
Title: Daśarūpāvaloka
Dimensions: 24.5 x 11 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/735
Remarks:


Reel No. A 353-16 Inventory No. 16893

Title Daśarūpāvaloka

Author Dhanika

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 10.5 cm

Folios 62; the available folios are 1–61 and 63.

Lines per Folio 12

Foliation figures in the upper left-hand margin on the verso, fol. *57 is not numbered

Place of Deposit NAK

Accession No. 4/735

Manuscript Features

Folios are wrongly ordered as 1–23, 26, 25, 24 and 27–63.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

iha sadācāraṃ pramāṇayadbhir avighnena samāptryartham iṣṭāyāḥ prakṛtābhimatayoś ca devatayor namaskāraḥ (2) kriyate ślokadvayena

namas tasmai gaṇeśāya yatkaṃṭhaḥ puṣkarāyate

madābhogaghanadhvāno nīlakaṃṭhasya tāṃḍave 1

daśarū(3)pānukāreṇa yasya mādyaṃti bhāvakāḥ

namaḥ sarvavide tasmai viṣṇave bharatāya ca 2

iti yasya kaṃṭhaḥ puṣkarāyate mṛdaṃgavad ā(4)ca (!) ||

madābhogena ghanadhvāno niviḍadhvanir nīlakaṃṭhasya

śivasya tāṃḍave uddhṛte nṛtte tasmai gaṇeśāya namaḥ || (fol. 1v1–4)

End

upamādiṣv ivālaṃkāreṣu harṣātsāhādiṣv (!) aṃtarbhāvā(8)n na pṛthag uktāni || (!)

ramyaṃ jugupsitam udāram athāpi nīcam

ugraṃ prasādi gahanaṃ vikṛtaṃ ca vastu ||

yad (bhāvyakas) tu kavibhāva(9)kabhāvyamānaṃ

tan nāsti yan na rasabhāvam upaiti loke ||

viṣṇoḥ sutenāpi dhanaṃjayena

vidvanmanorāganibaṃdhahetuḥ ||

āviṣkṛ(10)taṃ muṃjamahīśagoṣṭhī-

vaidagdhyabhājā daśarūpam etat || (fol. 63r7–10)

Colophon

iti śrīviṣṇusūnor dhanikasya daśarūpāvaloke caturthaḥ prakāśaḥ saṃ(11)pūrṇam (!) astu  ❁  || ❁  || ❁  || ❁ ❁ ❁  || ❁  || ❁ ❁ (fol. 63r10–11)

Microfilm Details

Reel No. A 353/16

Date of Filming 17-05-1971

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 19-09-2005

Bibliography