A 353-14 Hanūmannāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/14
Title: Hanūmannāṭaka
Dimensions: 32 x 17 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3937
Remarks:


Reel No. A 353-14 Inventory No. 22972

Title Hanūmannāṭaka

Author Hanūmān

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 17.0 cm

Folios 32

Lines per Folio 15–16

Foliation numbers in upper left-hand margin of verso under the abrrevation hanūmā. and lower right-hand margin of verso under the word rāmaḥ.

Scribe Lakṣmīnārāyaṇa Miśra

Date of Copying VS 1869, ŚS 1734

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3937

Manuscript Features

There is a brief explanation from the first stanza to nine of the first chapter.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

†śaṃvāṃbhovāhadaṃbhodayadalanavapuḥ phulladaṃbhojanetro

nistaṃbhojaṃbhaśatror arikuladṛṣado bhedadaṃbholidaṃbhaḥ

aṃbhojāśānakuṃbhasta(2)nakalaparīraṃbhasaṃbhogalaṃbho †

bhavyaṃ devaḥ pragalbho diśatu janakajāballlabho durllabho va (!) 1

vyākhyāṃtuṃ (!) nahi ko pi mārutakṛtaṃ kāvyaṃ kṣamāyāṃ kṣamo

†niṣṭātū(3)hed urūm adbhūltapadaṃ vāckesasorvākyateḥ†

yady apy evam athāp itatkaruṇayā prekṣāvatāṃ prītaye

vyākhyāmo †yaśasāṃsanāṃ† raghupate vijñāpanaṃ nāṭakaṃ 2… (fol. 1v1–3)

rāmanā(2r1)ma bhavatā (!) bhūtaye prabhavatu ity anvayaḥ bhūtaye aihikapāralaukikaiśvaryyāya mokṣāya ca bhūtr aiśvaryyamokṣayor iti carakaḥ

melako yam alaṃkā(2)raḥ uktaṃ vīrabhānau

viśeṣaṇārthanirmātā yady anekārthabhākpadaḥ

vākyacādivihīno pi melakaḥ sa mato budhaiḥr (!) iti

tatra viśeṣaṇaiḥ tadvayapadatvaṇ dyo(3)tayati kalyāṇāni nidhīyaṃte yasmin tat kalimalamathanam etena pāpahāritvam uktaṃ kavivaravacasāṃ vālmīkyādivācāṃ ekaṃ viśrāmasthānam etena tadita(4)syāsadvarṇanatvam ukataṃ (fol. 1v15–2r4)

End

racitam alinaputreṇātha (!) vālmīkinābdhau

nihitam amṛtabudhyā prāg mahānāṭakaṃ yat

sumatinṛpatibhojenoddhṛtaṃ tat krameṇa

grathitam avatu vi(16)śvaṃ miśradāmodareṇa 68

iti sulalitavṛttaṃ nāṭakaṃ yaḥ śṛṇoti

sakalakaluṣanāśaṃ puṇyapuṃjaprakāśaṃ

daśarathasutavārttaṃ (raktitā)śeṣalokaṃ

sa labhati (!) dhanakīrttiṃ mo(32v1)kṣam apy aṃga cāṃte 69 (fol. 32r15–32v1)

Colophon

iti śrīmahānāṭake hanumadviracite (!) rāvaṇabadho nāma caturdaśo ṃkaḥ || 14 ||

saṃvat 1869 śāke 1734 āśvinmāse kṛṣṇe pakṣe tithau 5 (2)bhṛguvāsare lipyakṛtā (!) miśraśrīrāmātmajena miśralakṣmīnārāyaṇena svayaṃ paṭhanārthaṃ paropakārārthaṃ ca śubham astu || †pustaga likhyo achanerāmadhye rāmaḥ || (fol. 32v1–2)

Microfilm Details

Reel No. A 353/14

Date of Filming 10-05-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks 31v-32r have been filmed double.

Catalogued by BK/JU

Date 26-02-2004

Bibliography