A 353-13 Syamantakopākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/13
Title: Syamantakopākhyāna
Dimensions: 22 x 8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/5692
Remarks: subject uncertain; subj:K?


Reel No. A 353-13 Inventory No. 74744

Title Syamantakopākhyāna

Subject purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 8.0 cm

Folios 6

Lines per Folio 9–12

Foliation numbers in upper left-hand margin under the abbrivetion sa. ga

Scribe Keśava

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/5692

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

naṃdikeśvara uvāca ||

śṛṇuṣv ekāgracittas tvaṃ vartaṃ gāṇeśvaraṃ mahat ||

caturthyāṃ śukla(2)pakṣe tu sadā kāryaṃ prayatnataḥ ||

sanatkumārayogīṃdra yad icchet sidhim ātmanaḥ |

nārī vā puruṣo vāpi yaḥ(3) kuryād vidhivad vrataṃ |

karaṇād āśu vipreṃdra saṃkaṭān mucyate naraḥ |

apavādaharaṃ caiva sarvapāpavinā(4)śanaṃ ||

kāṃtāre viṣame vāpi raṇe rājakule pi vā ||

sarvasiddhikaraṃ viddhi vratānām uttamaṃ vrataṃ ||

gajānana(5)priyaṃ cāpi triṣu lokeṣu viśrutaṃ ||

na vidyate vratasṃ brahman sarvasaṃkaṭanāśanaṃ | (fol. 1r1–5)

End

caṃdrasva (!) caritaṃ sarvaṃ teṣāṃ do(8)ṣo na vidyate |

bhādraśuklacaturthyāṃ tu caṃdrasya darśanaṃ kvacit ||

jātaṃ tatparihārārthaṃ śrotavyaṃ sarvam eva hi ||

(9) yadā yadā manaḥkaṣṭaṃ saṃdeha upapadyate ||

tadā śrotavyam ākhyānaṃ saṃkaṣṭaṃ ca nivāraṇaṃ |

evam uktvā ga(10)to devo gaṇeśaḥ (kṛṣṇa)toṣitaḥ || || (fol. 6r7–10)

Colophon

iti syamaṃtagaṇeśākhyānaṃ ||

kṛṣṇadaipāyanasyedaṃ keśavena likhitaṃ || (fol. 6r10)

Microfilm Details

Reel No. A 353/13

Date of Filming 16-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-02-2004

Bibliography