A 353-12 Satīviyoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 353/12
Title: Satīviyoga
Dimensions: 25 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/939
Remarks:


Reel No. A 353-12 Inventory No. 63669

Title Satīviyoganāṭaka

Author Jitāmitra Malla

Subject Nāṭaka

Language Maithili

Text Features It is notable here that the Ārati (concluding) song of this Nāṭaka is taken from any earlier text, in which king Jagatprakash Malla and his minister Candrashekhar is mentioned.

Manuscript Details

Script Newari

Material Paper

State Complete

Size 25.0 x 8.0 cm

Folios 13

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Date of Copying NS 797

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 4/939

Used for edition no

Manuscript Features

Excerpts

Beginning

oṁ namaḥ śrīnāṭeśvarāya namaḥ || ||

nāndi || bhairava || jati, co ||

jayajaya śaṃkara ādiṇaṭesara, sānanda sahaja (fol. 1r1) sarupe,

tribhuvananātha vikaṭa naṭanāyaka, bhūṣaṇa phaṇigaṇa bhūpe ||

amiya nirantara vamaya sudhākara, teji u(2)ra mura muḍa māle,

kahakaha hāsevihuśihase save gaṇa, capare heralaniya bhāle ||

sasaralasā pada hao (3) disa dhāvala, gāvala biśarala gīta,

takhana beāsula parama śadāśiva, ekari rahari gori hīte ||

saha(4)ja sabahi hita nṛpati jitāmitra, hara pada ānati bhāve,

niyakula paṃkaja taruna divākara, samucita ī (5) rasa gāve || || 1 || ||

sutrokti rājavarṇṇanā ||

mallāli || co ||

ugala kalānidhi jagata jitāmitra,

caudisa parasana bhelā,

ripu gaṇa(fol. 1v2)mānasa malina timila sama,

gagana magana bhaya gelā ||

dhairaja dharani kanakagiri garimā,

vacana amiya rasa(3) sāre,

atanu madana sukītamu tulanā,

dhīra dharani kaṃṭha hāre ||

rāma parasudhara dosara mahītala,

ki dahu sītā(4)pati rāme,

apurupa carita jatahi jata sūniya,

se save dekhiya tahni thāme ||

bhanayi amiya kara mauri gṛheni

padapaṃkaja anugata aṃśe,

cirajive jīvathu jagata jitāmitra,

lavikula kamalini haṃśe || || 3 || || (5)

ratyokti deśavarṇṇanā ||

guṇakarī, dhanāśrī || pra ||

uttama himagiri girika samāja,

tatahi bhagatapura purava(6)rarāja ||

sunasuna mana daya suvacana mora,

jasu guṇa gaṇayite surapura thora ||

maṇimaya bhavana bhuvana a(fol. 2r1)bhirāma,

savahita nṛpati amita jita nāma ||

purahita nṛpati nṛpati hita rāka,

jatahu katahu nahi asu(2)maya śoka ||

bhanayi amita ruci bhagavatidāsa,

majhu nṛpa tasu pura purathu āsa || || 4 ||

bhanayi jitāmitra haragaṇa(fol. 2r7)vāṇī

purathu manoratha girisa bhavāṇī ||

iti prathamāṅka || ||( fol. 3v4)

bhanayi (fol. 5r6) jitāmitra narapati vāni,

deathu sakala sukha mudite bhavāni || || 30 ||

End

ārati ||

paṃcama || jhumari ||

athira kare vala jānu he,

kamalapāta kajalatule || dhru ||

bhavana kanaka jana rajata(fol. 13r2) ādita,

thira nahi raha sava jāne,

suta mita sava dhana sukha dukha salila,

athira jāna ramane ||

śirijala salila(3) isare savakā,

mana nṛpa avaava dāse,

manahi pāoya pune adharama apajasa,

mana base pāvayata pāse ||

ja(4)gataprakāśa āsa kayara tohara,

candraśeṣarasiṃha bhāya,

jagatajanani pada he thahi rākhaha,

duhujanaka duhu kā(5)ya || || 91 ||

[[iti pañcāṅka]] ||

Colophon

iti sativiyo(ga)nāmanāṭakaṃ samāptaḥ || ||

samvata 797 ||

sarvvadā śubham astuḥ || || (fol. 13r5)

Microfilm Details

Reel No. A 353/12

Date of Filming 16-05-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 17-09-2004

Bibliography