A 353-11 Bālanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 353/11
Title: Bālanāṭaka
Dimensions: 23 x 9 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3924
Remarks:

Reel No. A 353/11

Inventory No. 6099

Title [Bālabhāṣīyanāṭaka]

Remarks

Author

Subject Nāṭaka

Language Sanskrit, Prākrt

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 43 is missing.

Size 23.0 x 9.0 cm

Binding Hole

Folios 44

Lines per Folio 7–12

Foliation numbers in left-hand margin of verso under the word śrī. and right-hand margin of veso under the word rāma.

Scribe Nīlakaṇṭha

Date of Copying ŚS ? 1674

Place of Copying Gaṃḍahādeśa

Place of Deposit NAK

Accession No. 5/3924

Manuscript Features

65v is blank.

There is defective foliation because we find 1–6 continuously afterwards 26–65.

Excerpts

Beginning

[Mūlāṃśa]

śrīgaṇeśāya namaḥ ||    ||

bhaddaṃ bho dusaras sadre akaiṇoṇaṃ dantu pasā iṇo
asmā(2)(ṇaṃ vivaraṃ pra) addadu parāpāṇī chu allapiā |
pachomī taha māgadhī phuraḍu ṇo(3)sā kiṃca pañcāliā
rīdī ahaṃ lihantu kappakusalā johlaṃ caturāpi a || 1

(4) api a ||

akali aparirambha bimbhamāduṃ agaṇi acumbanaḍambarāī dūraṃ
(2r1) aghaḍi aghaṇatāḍaṇāiṃ ṇighaṃ ṇamaha aṇaṅgara dea mohaṇāduim || 2 || (fol. 1v1–2r1)

[Ṭīkāṃśa]

śrīvāgdevyai namaḥ ||    ||

bhadraṃ bhavatu sasvatyāḥ kavayo nandantu vyāsādayaḥ. anyeṣām api paraṃ pravarttatāṃ parā vāṇī vidagdhapriyā | vakṣomi (!) tathā (tayā) (2)dhī (sphuratu naḥ
pālikya)pāñcālikārītīr ullihantu kāvyakuśalāḥ jyosnāṃ cakorā iva , vkṣomī (!) korthaḥ gauḍī tato nyā vilkṣaṇā vaidarbhī (sva(3)bhāṣasāhitayajātiḥ) tathā māgadhī samāsabahulā māsmākaṃ sphuratu, pāñcālikā militā etā rītīḥ kāvyakuśalāḥ āsvādayantu, (fol. 1v1–3)

End

[Mūlāṃśa]

mahāppi am || yoginaṃ pratisaṃskṛtyam āśritya ||    ||

svāmiṃs tvaccara(65r1)ṇāravindavaśataḥ śṛṅgārasañjīvanī
labdhā pañcaśarapriyā nanau mayā karpūramañja(2)ry asau |
tallābhena ca cakravarttipadavī loke samāsāditā
kiṃ kiṃ neha karoti hanta (3) mahatā sandarśanaṃ prāṇiṣu || 21 || ❁ ||

iti niḥkrāntāḥ sarve || (fol. 64v4–65r3)

[Ṭīkāṃśa]

sevyasevakabhāvenopadeṣṭṛtvād abhilaṣitadāyitvād rājāpi yogino nurūpaṃ sambodhanam āha~= svāminau gurubharttārau ~ (65r1) = āyattajāyām āyatte prabhutve ca vaśaṃ viduḥ śāśvataḥ ~= cakravarttī sārvabhauma iti koṣaḥ 2 = praśnāmantraṇayor nanu ~ (fol. 64v6–65r1)

Colophon

[Mūlāṃśa]

caturthaṃ javani(4)kāntaram || ❁ ||

samvat 1674 samaye māghaśuklapratipadi ravivāsa(5)re gaṃḍahādeśe gaṅgāsamīpe nīlakaṇḍhenālekhi || †miśragosvādedāṃsaprasādāt† || (fol. 65r3–5

Microfilm Details

Reel No. A 353/11

Date of Filming 10-05-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 36v and 37r have been double filmed.

Catalogued by BK/JU

Date 15-02-2004