A 352-9 Rāmāyaṇanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/9
Title: Rāmāyaṇanāṭaka
Dimensions: 25 x 8 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/939
Remarks:


Reel No. A 352-9

Inventory No.: 57459

Title Rāmāyaṇanāṭaka

Author Jitāmitra Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 8.0 cm

Folios 10

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Date of Copying SAM (NS) 806

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 4/939

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīnāṭeśvarāya namaḥ || ||

nāndi || rājavijaya || jati ||

tripuramathana hara gauri aradhaṃgā

ku(2)mudadhavala tanuhaniya anaṃgā ||

viṣamanayanahara śaśadhara bhāla

premamagana vibhu piṃdhana bāghachāla || (3)

bhujagakuṃdala galenala śiramāla

kautuka phīratasaṃge nija bhuta jāla ||

sumati jitāmitra kahata dhareśa(4)

varadahohu bhava jaya girijeśa || || 1 || ||

sūtra praveśa ||

sāraṃga || ekatāli ||

giriśa vivudha vara(5) ānanda kande

himagirisama tanu tīraka cande || (fol. 1r1-5)

«Middle:»

sutra, rājavarṇṇanā ||

ṭoḍī || pra ||

vīra vairivaramardana paṃdita malla jitāmitra bhupe

atipraca(2)nda bhujadaṃḍa mahāvala kāmasamāna surupe ||

nipuna vinayanaya raśika dayāmaya aganita ānanda kande

kunda(3)kumudasita himagiri samavara jasujasa sārada cande ||

dekhi samararipu pārtha parākrama bhīta caturdisa dhāve(4)

nṛpaguṇa badha hoya śrīdhara kavi nṛpaguṇa niśudina gāve || || 3 ||

naṭī, deśavarṇṇanā

|| nāṭa || kha, co ||

bhagatapa(5)ṭṭana ati manorama saudha kamalānivāsa

bhavanamanimaya tuhinagirisama roka karaya vilāsa ||

purandarapulaka(6) samāna || dhru ||

tarka āgama kāvya nāṭaka vidita vividha purāṇe

nagara nāgari padmalocani vadana śaśika samāna || (7)

vipura āpanaśarani sundara loka karaya payāne

sukavi śrīdhara kahaya nijamati bhagatapuraka baṣāne(2r1) 4 || || (fols. 1v1­–2r1)

End

rāmādi, devabhāva

|| gauri || pra ||

gauribhuvāṇī haralalanā hari vidhi vāsa(2)va

śaṃkara dinapati savita cāru saroruha caraṇā

|| dhru ||

ripunāśini atimaṃgaladāyini mṛgapatigāmini(3) śailasutā

kaṃṭha susobhita motihāra vinata surāsura saṃghanutā ||

jhaṃjhaṃ jhanajhana jhāja bajāvata dṛśa kuku thaithai(4)

thoṃgathoṃga kaya nṛtya vinodini dhoṃgadhoṃga dhimi

muruja suvādini jogini sahīta ati nṛtya suraṃgini ||

bhakta(5)jana vāṃchita phaladāyini devikṛpāmaya jagatajanani

sumati jitāmitra nṛpa kahe śaṃkari abhimata phalamohi de(6)hajanani || || 76 ||

ārati || paṃcama || jhumari ||

athira kalevara jānuhe

kamala pātaka jalatule ||(7) || dhru || || 77 || || (fol. 10v1–7)

«Sub-colophons:»

iti prathamāṅka samāptaḥ || || (fol. 4r4)

iti dvitīyāṅkaḥ || || (fol. 8r6)

iti rāmāyananāmanāṭakatṛtīyāṅka[ḥ] samāptaḥ || || (fol. 10v7)

Colophon

saṃvat 806 || śubhaḥ || (fol. 10v7)

Microfilm Details

Reel No. A 352/9

Date of Filming 15-05-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 13-02-2004

Bibliography