A 352-7 Ratnāvalīnāṭikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/7
Title: Ratnāvalīnāṭikā
Dimensions: 24.5 x 9.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/325
Remarks:


Reel No. A 352-7 Inventory No. 50861

Title Ratnāvalīnāṭikā

Author Harṣadeva

Subject Nāṭaka

Language Sanskrit

Text Features a love of -story of Udayana and Vāsavadattā.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.5 cm

Folios 28

Lines per Folio 9–10

Foliation figures on the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 1/325

Manuscript Features

Excerpts

Beginning

| | śrīgaṇeśāya namaḥ | |

pādāgrasthitayā muhustanabhareṇānītayā namratāṃ

śambhoḥ saspṛhalocanatrayapathaṃ yāṃtyātadhyarādhane |

hṛmatyā śi(2)rasī hitaḥ sapulakasvedodgaotkaṃpayā

viśliṣyan kusumāṃjālirgirijayā (kṣI)ptoṃtare pātu vaḥ | 1 |

apica |

otsukyena (!) kṛtaṃ tvarā saha(3)bhuvā vyāvarttamānā hṛyā

tais tair baṃdhu[[vadhū]]janasya vacanair nitābhimukhyaṃ punaḥ |

dṛṣṭvāgre varamātrasādhvasarasā gaurī nave saṃgame

saṃrohat pulakāhareṇa (4) hasatā śliṣṭā śivāyāstu vaḥ | 2 | (fol. 1v1–4)

End

yaugaṃºº | taducyatāṃ kiṃ te bhūyaḥ priyam upakaromi |

rājā | ataḥ param api priyam asti |

nīto vikramavāhur ātmasamatāṃ prāpteyam urvvītalāt

sāraṃ sāgarikā sa sāgaramahī ṣāpy eka hetuḥ priyā

devī(9)tim upāgatā ca bhaginī lābhājjitā kośalās

tā tan nāsti tvayi satyam āvṛtya vṛṣabhe yasmin karomi spṛhāṃ |

tathāpīdam astu

urvīṃ muddāmasasyāṃ janayatu visṛtan vāsavo vṛṣṭim iṣṭām

iṣṭais traiviṣṭapānāṃ vidadha(10)tu vidhivat prīṇanaṃ vipramukhyāḥ |

ānaṃdaṃ vaḥ kriyāsuḥ kramavasavihitaiḥ sajjanās taiḥ pradiṣṭair

nirviśleṣāvakāśaṃ piśunajanavaco varjanād varjralepaṃ | (fol. 28r8–10)

Colophon

Microfilm Details

Reel No. A 352/7

Date of Filming 15-05-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-05-2005

Bibliography