A 352-26 Vīreśvarapādurbhāva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/26
Title: Vīreśvarapādurbhāva
Dimensions: 20.5 x 8.5 cm x 86 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/436
Remarks:


Reel No. A 352-26 Inventory No. 87366

Title Vīreśvaraprādurbhāva

Subject Nāṭaka

Language Maithali, Newari

Manuscript Details

Script Newari

Material Paper loose

State incomplete, damaged

Size 20.5 x 8.5 cm

Folios 79

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/436

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīnāṭeśvarābhyāṃ ||

padmodbhava mā ||

rājavijaya || jati ||

caṃ(fol. 1v1)pakamālati rupa tribhuvana sāre

pemavase ekatanu bhelahu vihāre(2) ||

śivaka tirekadhara niramara candā

yadajuga komalatubhu a(3)ravindā ||

triloka nācaya haragaurihi sāthe

ahipatigaṇa ja(4)tavara ehi hāthe ||

jagataprakāśa bhane nāṭakanātha

cāṁdaśesa(5)ra mori niśidina sāthe ||

|| śloka ||

yāṅbhirhīraka(6)ṇāyikaṃ harajaṭājūṭeṣu yāścintayana bhaktyāpañcabhirāśugairvvi(fol. 2r1)jayate darpājjagaddarpakaḥ |

yā dharmma drarviṇābhilāṣaśaśa bhṛccūḍādri(2) vāsupradāḥ prāleyācalakanyakāraṇa yostā dhūlayaḥ ghānūcaḥ ||(3) ||

sūtra, he priya mahārāja śrīśrīśrīnivā(fol. 3r3)sa mallaka devīka mahotsava thika ta nimitte śrīśrījayajagat(4)prakāśa mallaka ājñā bhelacha vīreśvaraka prādurbhāva marayagaṃ(5)dhinīnāma nāṭaka abhinaya karu ||

naṭī, he nātha keo śrīnivā(6)sa malla jahnikā devīka mahotsava thika || ||

sūtra, he pri(fol. 3v1) tohe hu⟪⟫ni rājāhi nahi cihnayichaha jahnika varṇṇanā caturddi(2)śaka rājāsava kara se suna ||

naṭī, nātha ājñā karu || || (3)

rājavarṇṇanā || ||

amaranagara mā ||

pahaḍiyā || kha ||

caukha(4)ṇḍa narapati tohara bakhāna

tribhuvana mahīpati sama nahi āna ||(5)

niramalamati tua gāṁga jaladhāra

gala gajarājamoti sunda(ra) hāra ||(6) ||

causathikalā parasa rūpahi kāma

saradaka śathimukha baḍa abhirā(fol. 4r1)ma ||

śirinivāsa bhūpati śalaṇa lelā

jagataprakāśa mati toha sukha(2) delā || ||

he priye ehane rājā śrīśrīśrīnivāsa malla || ||(3)

jahnika jaṇe varṇṇanā bhaktāpuraka rājā

śrīśrījagataprakāśa malla sa(4)tata karathi || ||

naṭī, he nātha hamahu bhaktāpuraka kichu sarū(5)pa kahaichia ||

sūtra, priye kahu || ||

nagaravarṇṇā || ||(6)

kañonahi juguti mā || varālī || trimāne ||

surupahi kuladhani(fol. 4v1) nagari bhagatāpūre lokasa varaṇa atisūre ||

nāgara suna mora vi(2)nati || || dhru ||

veda purāṇa gita suniya savahi thāme

sava pa(3)tha abhirāme ||

cita abhimata dharamahi gusāvani sevā

gharagha(4)ra pūjaya devā ||

jagataprakāśa bhana cāṁdaśeṣara sāre

savakā(5) dharama adhare || ||

he nātha ehana bhaktāpure || ||

iti prathamāṅkaḥ || || (fol. 31r6)

iti(fol. 62v5) dvitīyāṅka || ||

End

he muniśvara hamarāsavahika pra(fol. 79r6)ṇāma(ka) āśīrvāda biya || ||

pūjā yāya ||

nāradana, he mahārāja ihāke eka ānanda(fol. 79v1) vārttā kahae āelachia ||

rājāna, ṛṣirāja kahalaho ao || ||

nāradana, he mahārāja(2) ihāka putrī malayagaṃdhini kaṃkālaketu name daitya hari pātāla laegela saparama vaiṣṇa(3)va amitrajita rājāñe mārala punuiśvarīka ājñā eo rājā ihāka putrī kākara bhe(4)laha hame vivāha karavāe āelachia ||

vasubhūtina, he ṛṣirāja ehitaha ati aktā(5) kichu nahi ānanda bhela lākeaṭaḥ para bahuta ānanda karavā ||

sarvva, he maharāja e(6)hichana ānanda samucita thika || ||

rāmakari || pra ||

harakhitamati mori dullānana(7)bhela || dhru || ……………

Microfilm Details

Reel No. A 352/26

Date of Filming 16-05-1972

Exposures 79

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 15-02-2004

Bibliography