A 352-24 Vidyāvilāpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/24
Title: Vidyāvilāpa
Dimensions: 26 x 13.5 cm x 70 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/362
Remarks:


Reel No. A 352-24 Inventory No. 86985

Title Vidyāvilāpanāṭaka

Author Bhūpatīndra Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material Paper loose

State Complete

Size 26.0 x 13.5 cm

Folios 70

Lines per Folio 10

Foliation figures in the right-hand margin on the verso

Date of Copying NS 843

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/362

Used for edition yes

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛtyeśvarāya namaḥ || ||

ādau vidyāvilāpanāṭake nāndī ślokaḥ || ||

sānandaṃ himakuṇḍa kai(fol. 1v1)rava sudhā karpūrakuṃja prabha

ścandrārddhāṅkitaśeṣaro girisutādehārddhabhākkāmadaḥ ||

gīrvvāṇaugha supūji(2)tāṃghrikamalo gaṃgādharaḥ

śulabhṛddevaḥ panngahāra kaṃkaṇakaro nṛtyeśvaraḥ pātuvaḥ || ||

tato nā(3)ndīgītena nṛtyaśvaro varṇṇitaḥ || ||

sūtra, he priye śrī 3 sveṣṭeśvarī prītaye pracaṇḍa mārttaṇḍa pra(fol. 2r8)tāpa dūrīkṛtariputimira nepāladharādhīśvareṇa śrīśrījayabhūpatīndra malla mahārājādhirā(9)jena śrīśrījayaraṇajitmalla rājakumārasya vivāhāmahotsave nānādiddeśādāgata viduṣāṃ(10) samājo bhaviṣyati teṣāṃ manorañjaṇārthaṃ vidyāvilāpanāṭakamabhinetu mahamājñāptosmi(fol. 2v1) || ||

naṭī, ajjauttako eso bhūmīśarotaṃ uvāṇa anāmi || ||

sūtra, ayi khaṃjana vilocana pa(2)ricayaḥ kāryyata || ||

naṭī, ajjautta aśokādavvā || ||

sūtrokti rājavarṇṇanā || ||

osasina(3)he mā ||

śrīgaurī || co ||

raghukulakamala prakāśana bhūpa, avataru dina maṇirūpe ||

nṛpa bhūpatī(4)ndra malla madana susāja mahimaṇḍala surarāja ||

dāna dharama guṇa karaṇasamāna jīnala ripu(5)kulamāna ||

ehana nṛpavalana dekhala āna dvija kāśinātha bakhāna || me pu 3 ||

naṭyukti deśavarṇṇanā ||

konahu mā || varā(fol. 2v8)ḍi || e ||

surapuritaha bhalatuhina girikalaga acha bhagatāpuranāma ||

otahi nīti nāṭaka(9)rasabhāva || dhru ||

vedapurāṇa dhunikaraya paṇḍitajana dekhayite baḍa abhirāma ||

bhanayaṃ kāśi(10)nātha tatahi vasathi devi sulalita kae nija dhāma || me pu 4 ||

guṇa(fol. 10r7)hagaṇaka rājakumāraka janma bhela janmapatrikā likhu ||

jaya, mahārāja avaśya || ||

janma(8)patrikā coya || ||

śāke 1641 māghe māsi śuklapakṣe navamyāntithau ghaṭi

vighaṭI ro(9)hiṇīnakṣatre prītiyoge bṛhaspativāsare

tadājāta velāsaṃ pra ghaṭi vighaṭi varggottama(10)navāṃśake

tṛtīyadrekkāṇe mithunalagna asyāṃ velāyāṃ bhūpacūḍāmani śrīśrīguṇasāgara varmmaṇa(v1)ḥ prathama putro jātaḥ || || (2)

iti pramoṅkaḥ || ||(fol. 12r7)

iti(fol. 23r9) dvitīyaṅkaḥ || ||

iti tṛtīyo'ṅkaḥ || ||(fol. 33r8)

iti caturthāṅkaḥ ||(fol. 44v4)

End

āśīrvāda ślokaḥ ||

ākāśe puṣpavantau tuhina girivarā mandarādiḥ sumeruḥ

pūrṇṇādri(fol. 69v10)ścitrakūṭaḥ surapatinagarī kalpavṛkṣasya yāvat |

sphurjjātprauḍha pratāpo raṇajidamaladhī(fol. 70v1)sūnunā sārddhameva

tāvacchībhūpatīndro' vatu sakala dharā śatrusaṃhāra dakṣaḥ || ||(2)

he lokā nepālamahīmaṇḍalākhaṇḍalākhaṇḍala

śrīśrījayabhūpatīndra malladeva tathā śrīśrījayara(3)ṇajit malladevasya

saptāṅga rājya vṛddhirastu samara vijayo'stu || ||

sarvva tathāstu || || (4)

ārati || paṃcama || co || śrījagajaladhītyādi || me pu 31 || ||

Colophon

iti śrīmadraghukula kamala(fol. 70v5)prakāśanaikadinamaṇi śrīśrījayabhūpatīndra malladeva viracite vidyāvilāpanāṭake(6) paṃcamoṅkaḥ samāptamagama || ||

śubhamastu || ||

saṃ 843 āśā śuddi 4 miti ||(7)

Microfilm Details

Reel No. A 352/24

Date of Filming 16-05-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 14-02-2004

Bibliography

Bhūpatīndramalla's Vidyāvilāpanāṭaka, in Nepāle bāṅgala_nāṭaka, ed. by Nanigopal Banerji, Calcutta: Ramakamala_Siṃha baṅgābda 1324 (A.D. 1916/17) (Baṅgīyā Sāhitya pariṣad Granthāvalī 61)

Bhūpatīndramalla's Vidyāvilāpa. Nepālīya maithilī nāṭaka, ed. by Jayakanta Mishra, Prayag Akhila Bhāatiya Maithilī Sāhitya Samiti 1965