A 352-23 Hanūmannāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/23
Title: Hanūmannāṭaka
Dimensions: 15 x 5.5 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1562
Remarks:


Reel No. A 352-23 Inventory No. 22958

Title Hanumannāṭaka

Author Hanumāna

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and damage

Size 15.0 x 5.5 cm

Folios 52

Lines per Folio 5

Foliation figures on upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1562

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || rāmāya ||

śṛṇutajanakaśulkaṃ (2) kṣatriyāḥ sarvva ete

daśavadanabhujānāṃ kuṇṭhitā yatra śa(3)ktiḥ ||

namayati dhanur aiśaṃ yas tadāropaṇena

tribhuvana(4)jayalakṣmīr maithilī tasya dārā ||

śaukvala ||

sārddhaṃ hareṇa (5) haravallabhayā ca devyā,

herambaṣaṇmukhavṛṣapramathāvakī(1)rṇāṃ |

kailāśam udhṛta vato daśakandharasya,

keyaṃ ca te dhanuṣi (2) durmmadadoḥ parikṣā (!) || 2 || (fol.1v1–2r2)

End

rathasyaikaṃ cakraṃ ga(1)jabhujāmitāḥ saptaturagā (!)

nirālambā sarggaṃ c-cara(2)ṇarahitaḥ śārathir api || 135 ||

dhanuḥ pautraṃ maurvvaṃ(3) madhukaramayī cañcaladṛśāṃ

kāṇovāṇaḥ su(4)hṛd api jagad ātmā himakaraḥ || (!)

tathāpye ko ʼṇaṅga(!) (5) tribhuvanam api vyākṣalayati, (!)

kriyāsiddhisatve va(1)suti (!) mahatāṃ nopakaraṇe || 136 || (fol. 50v5–51v1)

Colophon

iti śrīha(2)numānakṛtaṃ mahānātaka samāptān (!) || || (3)

rāmāya rāmabhadrāya rāmacandrāya vedhase ||

raghu(4)nāthāyanāthāya sitāyā pataye namaḥ || ❁ || (1)..deva…(śabdarūpāvalī)

(fol.51v1–52r3)

Microfilm Details

Reel No. A 352/23

Date of Filming 16-05-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-05-2005

Bibliography