A 352-21 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/21
Title: Veṇīsaṃhāra
Dimensions: 20 x 10 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3932
Remarks:


Reel No. A 352-21 Inventory No. 86621

Title Veṇīsaṃhāra

Remarks prakīrṇa

Subject Nāṭaka

Language Sanskrit, Prākṛta

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 20.0 x 10.0 cm

Folios 13

Lines per Folio 9

Foliation figures on the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3932

Manuscript Features

Pagination 89, 98-109,

Excerpts

Beginning

vatsaḥ |

trastaṃ vināpi viṣayād guruvi[[kra]]masya

ceto viveka parimatha(2)ratomupaiti(!) |

jānāmi coddhatagadasya vṛkodarasya

sāraraṇeṣu (3) bhujayoḥ parisaṃtu taś ca |

draupadīm avalokya

sukṣatriye |

guruṇāṃ (4) bandhūnāṃ kṣitipatisahasrasya purataḥ

purābhūd asmākaṃ nṛpasada(5)si yo sau paribhavaḥ

priye prāyas tasya dyutayam api pāraṃ gamayituṃ

(6) kṣayaḥ prāṇānāṃ vaḥ kurupati paśor vādya nidhanaṃ | (fol.89r1–6)

End

yudhiºº |

devi eṣaḥ te mūrddhajānāṃ saṃhāro ʼbhinaṃdyate nabhasta(7)lasaṃcāriṇā janena |

kṛṣṇaḥ | mahārāja yudhiṣṭhira ete khalu bha(8)gavad vyāsavālmīkijāmadagnyajābāliprabhṛtayo maharṣayaḥ (9) kalpitābhiṣeka maṃgalā nakulasahadevasātyakīmukhāś ca se– (fol.109v6–9)

Microfilm Details

Reel No. A 352/21

Date of Filming 16-05-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-05-2005

Bibliography