A 352-20 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/20
Title: Veṇīsaṃhāra
Dimensions: 26 x 6.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3932
Remarks:


Reel No. A 352-20 Inventory No. 86619

Title Veṇīsaṃhāra

Remarks prakīrṇa

Subject Nāṭaka

Language Sanskrit, Prākṛta

Text Features promise of Draupadī

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 6.5 cm

Folios 22

Lines per Folio 6–10

Foliation figures on lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3932

Manuscript Features

Excerpts

Beginning

–manyatra gachāva iti niṣkrātau prasthāvanāḥ || (!)

tataḥ praviśati sahadevyanugamyamānaḥ kruddho bhīmasenaḥ || 2 ||

āḥ durātman vṛthāmaṃgalāpāṭakaśai (2) chuṣāpasadaḥ lākṣāgṛhānala iti pūrvvauktam eva paṭhati sahadevaḥ ārya samarthaya || anumatam eva no bhurataputrasyāsya vacanaṃ || paśya || nirvvā(3)ṇa vairadahanā iti yathārtham eva | samṛtyāḥ kuruvaḥ kṣatajālaṃkṛtavasuṃdharāḥ kṣata śarīrāñ ca svargasthā bhavatviti vravīti bhīma | na khalu na kha(4)lu | (fol.4r1–4)

End

pītaṃ tasya mayādya pāṃḍava camuṃ keśāmvarākarṣiṇaḥ

koṣṭhaṃ jīvataḥ eva tīkṣṇakaraja (6) śuṇād aśṛk vakṣasaḥ sū || śrutvā samuyaṃ araye āsannaraṣa durātmā kauravarājaputram āhāvanāt pātabhāruto māruti || anupalabdha saṃjñaṃ (7) ca nāvadatra māhārājaḥ bhuvanusudara mama harāmi syaṃdanaṃ || (!) kadācin ṅa śāsana ivāsmin-natha nāryonnāryam ācariṣyati tvaritataraṃ parikra –(fol.33v5–7)

Colophon

Microfilm Details

Reel No. A 352/20

Date of Filming 16-05-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-05-2005

Bibliography