A 352-1 Ratneśvaraprādurbhāva(nāṭaka)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 352/1
Title: Ratneśvaraprādurbhāva[nāṭaka]
Dimensions: 30 x 9.5 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1697
Remarks: A 1350/3


Reel No. A 352-1

Inventory No. 50870

Title Ratneśvaraprādurbhāvanāṭaka

Author Bhūpatīndra Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material paper loose

State incomplete, damaged

Size 30.0 x 9.5 cm

Folios 50

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/1697

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ nṛtyeśvarāya namaḥ || ||

atha nāndī ślokaḥ ||

yasyāṅge girinandinī suranadī

śīrṣa sadā rājate bhāle candraka(fol. 1v1)

śrutau phāṇipatiḥ kaṇṭhe sahā nīlimā |

prīti bhaktajane ratiḥpi bhūvane keliśca sārddhaṅganaiḥ

sosmātpātu sadāśiva(2)strijagatāmīśo vibhussarvvadaḥ || ||

nāndi me ||

mālava ||

ja, pu tha, a, pra, e, pa, ra ||

jayajaya śaṅkara kairava śaśadhar su(3)ndara deha āre |

himakaramaṇḍita piṅgala jaṭataṭa naṭagṛha racita sugehe

ravi śaśi anala nagane ||

naṭavarasājala(4)hāraṣita

vikaṭa pramathagaṇa sāthe āre |

ahigaṇabhūṣaṇa bhaniya bhaniya punu,

sulalita naṭa dadahāthe abhirama(5)ya vayana ||

ga'uri aradha tanu śobhita prathamahi tribhuvana nāthe āre |

sūtra, he(fol. 2r7) priya nepālamaṇḍaleśvara raghuvaṃśodbhava śrīśrījayabhūpatīndra malladeva mahārājādhirājaka ājñā bhela acha,

nija vivāho(fol. 2v1)tsava nimirttaṃ śrī 3 sveṣṭadevatā prītikāmanāña śrīratneśvaraprādurvbhāvopākhyānanāmanāṭaka abhinaya karava ||

naṭī, he prāṇa(2)nātha se mahārāja hame nahi cihnauchiya || ||

sutra, he priye jañau tohe nahi cihnai chaha,

taño tahnika varṇṇanā karava sunu ||

na(3)ṭī, nātha ājñā kayala hvaava || ||

rājavarṇṇanā me || mallārī || co ||

jagatavidita yaśa savaguṇa saṃyuta nṛpati bhūpatīndra(4) rāya

kalipīḍitajana pālana kāraṇe yadupati rahujani āya ||

deśavarṇṇanā || uttama mā ||

guṇakarī dhanāśrī || pra ||

bha(fol. 3r:3)gatanagara varajakara samāna

ki kahava mahi nahi guṇagaṇe āna ||

dharamakarama ratidhani naranāri

vihidharu(4)jani suranagara utāri ||

gaṇapati bhairava bhagavatimātā

jasuvasu savajana abhimata dātā ||

veda purāṇa vahula naṭa(5)gīta

jaya bhūpatīndraka nagara ucīta

|| me pu 4 || ||

naṭī he prāṇanātha śrīśrījayabhūpatīndra malladeva

mahārājaka na(6)garī ehani thī ||

sutra priye yukta kahela ||

iti dvitīyo'ṅka samapta || || (fol. 26r6)

iti tṛtīyāṅkaḥ || || || (fol. 41v1)

cekanaṃ suke māla hnuyake(fol. 50v6) || ||

ratna, he priyetamā ehā guṇa kahādhari varṇṇava ||

ratnā, he (fol. 53v6) prāṇanātha hamaro kichu govara sunala hoa ||

ratna ,prāṇapriye kahu || ||

End

śaṃkha, he loka(ke) śrīśrī(fol. 56v5)jaya bhūpatīndra malladevasya saptāṅga rājya vṛddhirastu ||

sarvva tathāstu || ||

ārati ||

pacama ||

rā(fol. 56v6)(ga) …..jaladhi apāletyādi ||

me pu 21 || ||

iti caturthoṅka samāptaḥ || ||

śubhamastu ||

Microfilm Details

Reel No. A 352/1

Date of Filming 15-05-1972

Exposures 50 (fol. 1-7v, 12r–25v, 27r–56v)

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1350/3

Catalogued by KT/RS

Date 08-02-2004