A 352-19 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/19
Title: Veṇīsaṃhāra
Dimensions: 20 x 8 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1567
Remarks:


Reel No. A 352-19 Inventory No. 86613

Title Veṇīsaṃhāranāṭaka

Author Nārāyaṇa Bhaṭṭa

Subject Nāṭaka

Language Sanskrit, Prākṛta

Text Features promise of Draupadī

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.0 x 8.0 cm

Folios 60

Lines per Folio 7–10

Foliation figures on upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1567

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

niṣiddhair apyebhir lulitamakaraṃdo madhukaraiḥ

karair indoor antac churita iva saṃ(2)bhinnamukulaḥ ||

vidhattāṃ siddhiṃ no nayanasubhagām asya sadasaḥ

prakīrṇaḥ puṣpāṇāṃ haricaraṇayor aṃja(3)lir ayam || 1 ||

api ca ||

kaliṃdhyāḥ pulineṣu kelikupitām u[[tsṛ]]jya rāse rasaṃ

gachaṃtīm anugacha(4)tāśrukaluṣāṃ kaṃsadviṣo rādhikāṃ || (!)

tatpādapratimāniveśitapadasyodbhūtaromodgate

rakṣuṇo nunayaḥ (5) prasannadayitā dṛ[[ṣṭa]]sya puṣṇātu vaḥ || 2 || (!) (fol.1v1–5)

End

paśyatu devaḥ

krodhāṃdhaiḥ sakalaṃ hataṃ ripukulaṃ paṃcākṣatās te vayaṃ

pāṃcālyā mama durnaye pa(5)titayā tīrṇo nikārārṇavaḥ

tvaṃ devaḥ puruṣottamaṃ sukṛtinaṃ mām ādayo bhāṣate

kin-nāmānyadataḥ(6)paraṃ bhagavato yāce prasannād ahaṃ

tathāpi prita(!)ś ced bhagavāṃs tad idam astu

bharatavākyaṃ○

akṛpaṇamati(7)kāmaṃ jivyāj-janaḥ puruṣāyudhaṃ

prabhavatu bhavadbhaktir dvaidhaṃ vinā puruṣottame

dayita bhuvano vidvadvaṃ(8)dhurguṇeṣu viśeṣavit

satata sukṛtībhūyād bhūpaḥ prasādita maṃḍalaḥ

kṛṣṇa evam astviti niṣkrāṃtāḥ sarve ṣaṣṭhoṃkaḥ || (fol.60r4–8)

Colophon

|| śrīmṛgapadarājalakṣmaṇanārāyaṇabhaṭṭa viracitaṃ veṇīsaṃhāraṃ nāma nāṭakaṃ samāptam || || rāmāya namaḥ || || (fol. 60r8)

Microfilm Details

Reel No. A 352/19

Date of Filming 16-05-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-05-2005

Bibliography