A 352-16 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/16
Title: Veṇīsaṃhāra
Dimensions: 28 x 10.5 cm x 53 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/974
Remarks:


Reel No. A 352-16 Inventory No. 86615

Title Veṇīsaṃhāra

Author Nārāyaṇabhaṭṭa

Subject Nāṭaka

Language Sanskrit, Prakrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 10.5 cm

Folios 53

Lines per Folio 8–9

Foliation figures on middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/974

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ʼkhilavāgvādinyai ||

niṣīddhair⟪rapye⟫ bhir llulitamakarando madhukarais

karair indor antaḥ churita iva saṃbhinnamukulaḥ |

(2) vidhattāṃ siddhin no nayanasubhagām asya sadasaḥ

prakīrṇṇapuṣpāṇāṃ haricaraṇyor añjalir ayaṃ ||

apica ||

kālindyāḥ pulineṣu ke(3)likupitām utsṛjya rāse rasaṃ

gacchantīm anugacchato śrukaluṣāṃ kaṃsadviṣo rādhikāṃ |

tatpāda satimāniveśitapadasyodbhūtaromo(4)ṅgate

rakṣuṣṇṇonunayaḥ pasannadayitā dṛṣṭasya puṣṇātu vaḥ || (fol.1v1–4)

End

idaṃ ca vidagdhasnigdhaviyogadurmmanāyamānama(6)nasā paripralapitena kavinā ||

kāvyālāpavatās satāṃ vyasaninas te rājahaṃsāgatās

tā goṣḍhyaḥ kṣayam āgatā guṇalava (7) ślāghā suvāvaḥ satāṃ |

sālaṃkāra rasoktavikrimadhurā yāḥ satkavīnāṃ giras

tāsām astv adhunā guṇāntaram idaṃ kāmepsitānā(8)m iva || iti niḥkrāntāḥ (!) sarve

(fol. 53v5–8)

Colophon

gadāyuddho nāma ṣaṣṭhoṅkaḥ || iti śrīmahāmaholpādhyāyasatkaviśrīnārāyaṇabhaṭṭasiṃhavira(9)citaṃ veṇīsaṃhāran-nāma nāṭakaṃ saṃpūrṇṇam || || samāptam idaṃ veṇīsaṃhāra nāma nāṭakaṃ || śubha || śrīrāmāya namaḥ || (fol. 53v8–9)

Microfilm Details

Reel No. A 352/16

Date of Filming 16-05-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-05-2005

Bibliography