A 352-13 Lalitamañjarīnāṭikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 352/13
Title: Lalitamañjarīnāṭikā
Dimensions: 26.5 x 11 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3913
Remarks:

Reel No. A 352/13

Inventory No. 27144

Title Lalitamañjarī

Remarks

Author

Subject Nāṭaka

Language Sanskrit, Prākṛta

Text Features a love story of Kīrtisiṃha and Lalitamañjarī

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 11.0 cm

Binding Hole

Folios 28

Lines per Folio 9

Foliation figures on lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3913

Manuscript Features

Excerpts

Beginning


sūtradhāra pāripārśvakābhyāṃ sāṭakanṛtyopayogi kathitaṃ |

ataḥparaṃ nṛtyāraṃbhapraveśaḥ | tataś ca ekaśvanabhā(2)vaṃ na hīnādhika bhāvaṃ prāpitam urajamṛdaṃgatālavīṇāvaṃśānusāritasurasamasvaraṃ prabaṃdhadhruvā pramukhatā(3)naniṣṭajanaracita parikare raṃge |

atra svarakāryaviśeṣam āha |

yad uktaṃ bharatena |
hāsyaśṛṃgārayoḥ kāryo svarau ma(4)dhyamapaṃcamau
pajvarṣabhau tathā caiva vīraraudrādbhūteṣu ca || (fol. 10r1–4)

End

na kopi ciṃtabharaḥ nirviṣayatvān ||
sarveṣu samabhāvanaṃ parigataḥ ātmasadṛśaḥ jñānavān sama(7)dṛṣṭiḥ || etayā samāliṃgitaḥ | bhaktyopagūḍhaḥ | punaḥ kiṃ jātaṃ | tad evāha | mohet tapo yaḥ paribhramaḥ parito bhramaḥ śatrumi(8)trodāsīnarūpaḥ | athavā modaṃ ha kartṛko yaḥ paribhramajananamaranarūpaḥ(!) tathā dānuṇā māyā vilagitā svaya(9)m eva naṣṭā vastuśakte |
ānaṃdaikasamudramajjanarataḥ kṛtyaṃtaravirahād eva |

atroṃtare āliṃgane kṛte yātosmi | (fol. 40v6–9)

Microfilm Details

Reel No. A 352/13

Date of Filming 16-05-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 12-05-2005