A 352-10 Rukmiṇīsvayaṃvara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 352/10
Title: Rukmiṇīsvayaṃvara
Dimensions: 24.5 x 9.5 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/7279
Remarks:


Reel No. A 352-10 Inventory No. 57903

Title Rukmiṇīsvayaṃvara

Author Rāmakavi

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 9.5 cm

Folios 6

Lines per Folio 9–10

Foliation figures on upper left-hand and lower right-hand margin of the verso.

Date of Copying [SS] 1654

Place of Deposit NAK

Accession No. 5/7279

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

natvādau nṛhariṃ bhavaṃ gaṇapatiṃ vāgdevatāṃ reṇukāṃ

rudrāṇīṃ bhuvaneśvarīṃ varakavīn śrī(2)kālidāsādikān ||

rukmiṇyā haraṇaṃ yathāmati kavīn rāmābhidhānomahān

vṛttair varṇayati prabhūta (3) yaśaśe śrīkṛṣṇadevātmajaḥ || 1 ||

etad bālasamīritaṃ bahuvidaḥ śṛṇvaṃtu vā sādhavaḥ

śraddhāśuddhaparīkṣaṇā(4)ya kavayaḥ śṛṇvantu vā śābdikāḥ |

pāpaughapraśamāya kṛṣṇacaritaṃ śṛṇvaṃtu vai tad ṛśīṃ

vijñaptiṃ kilam eva(5) dhārya su⟪dha⟫jaṇāḥ śṛṇvaṃtu sarvepyadaḥ || 2 || (fol.1r1–5)

End

prāpa dvāravatīm atha svavidhinā pāṇigrahaṃ sve gṛhe

kṛtvā kāmasukhā(3)n hari varisutān bhaimyām athājījanat |

etad viśvavidhāyibhīṣmakasutā kṛṣṇābhidhānaṃ mahā

(4) noṣādādivadhūvaraṃ trijagatāṃ kuºº || 49 ||

śrīmatkṛṣṇasutena rāmakavinā vṛttaprabaṃdhair idaṃ

ru(5)kmiṇyā haraṇaṃ vyavarṇi jagatāṃ māṃgalya pāvanaṃ | (!)

yaḥ prātaḥ prapaṭhed vivāhasamaye sarvotsaveṣṭādaśe

(6)detat tasya hariḥ sadaiva varadaḥ syād rukmiṇīvallabhaḥ ||(!) (fol.6v2–6)

Colophon

iti rukmiṇīsvayavasaraṃ (!) saṃpūrṇaṃ ||(7) || samvat 1654 samaye mārgaśi⟪śra⟫ra śukladvādaśyāṃ⟨⟨…⟩⟩to vyalekhi || || ❁ || || ❁ || śrīḥ | (fol.6v6–7)

Microfilm Details

Reel No. A 352/10

Date of Filming 16-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-05-2005

Bibliography