A 351-9 Mūladevaśaśidevopakhyāna(nāṭaka)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 351/9
Title: Mūladevaśaśidevopakhyāna(nāṭaka)
Dimensions: 25.5 x 11 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date: SAM 826
Acc No.: NAK 1/1656
Remarks:


Reel No. A 351-9 Inventory No. 119099

Title Mūladevaśaśidevopakhyānanāṭaka

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material Paper loose

State complete, damaged

Size 25.5 x 11.0 cm

Folios 60

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 826

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/1656

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śṛī 2(!) gaṇeśvarāya namaḥ ||

śrī 2(!) arddhanārīnṛtyeśvarāyabhyāṃ namaḥ ||    ||

ādau (2) nāndī, śvokaḥ ||

suranivahenamesyamvendra khaṇḍāvataṃśeḥ

kumuda viśadamurttiḥ(3)rśelajāliṅgitāṅgaḥ

bhujagavalayahārī manmathadhvaṃsakārī,

kalitadahananatraḥ (4)pātu gagādharo vaḥ || ||

nāndi me || ||

tribhuvana, mā || nāndi mālava || ja, a, tha (5) pra ||

jaya śaśiśekhara devamaheśara, kunda dhavalavara rupe |

surasaridhāra lalitaśi(6)ra śobhaya, bhuṣaṇa phanigaṇa bhupe ||

nayanakalita tuaraviśaśi anupama, eka a(7)nalabhala chāje |

triśula ḍamarukara sulalitakaṭitaṭa bāgheri chāla birāje ||

vibhu(v1)tibhuśitatanu suramunisevita anukhana pādasa rāje ||

tribhuvaṇa nāyaka (2)ṇaranaṭeśara, nīdhana kayala manoje ||

gaurisahita harahāra manujaśira śobhi(3)ta vasahavarayāne |

bhūpatīndra nṛpa madanamanohara, ña vidhi karaya dheyāne || me pu 1 || (fol. 1r1-v3)

rājavarṇṇanā me || || to(fol. 2v5)tri || pra ||

bhupatīdra nṛpa pravaladharaṇipati, madananohanarupa, nijakulaka(6)malaprakāśadineśara, nayavida paṇḍitabhū ||

jasuyaśa sudhavalapramudita(7) gāvaya, kinnara anukhana bhāve,

sukavi vimalamati ratnākara dvija nṛpagu(3r1)ṇa suvimala gāve ||

me pu 3 || ||

deśavarṇṇanā || māru dhanāśrī || e ||

manadaya (2) sunu paku āve || dhru ||

bhuvanavidita acha, manimaya sundara madhyapura baḍa (3) abhirāme,

surapura taha bhala vasaya rasika jana anupama mohanadhāme ||

ā(4)diśakati bhagavati bhāvini, otahi kara thiri vāse,

hari kamalāsana digapa(5)tisevita, savahu kapurathi āse ||

lokanikhilayata dhanaparipurita, dvija(6) yaṇaya dhayapurāne,

sukavi vimalamati, dija ratnākara, puraguṇa anuṣana bhā(7)ne ||

me pu 4 ||

naṭī he, prāṇanātha śrīśrībhupatīndramalla mahārājādhirājaka eha(3v1)na madhyapura deśa ||

sutrapriye satya kahala ||

sutrahe priye kṣaṇa eka biśrā(2)ma karava ||

naṭī prāṇanātha je ājñā || biśrāma ||

sutrahe priye śrīśrīja(3)ya bhūpatīndra malladevaka ājñā bhelate,

hame śvetaketu rājā hoyava tvahe cadramu(4)khī rāṇī bhaya

muladeva, śaśidevaka caritra abhinaya karaya jāyava calu || (fols. 2v4-3v4)

(fol. 17v7) iti prathamā'ṅkaḥ || ||

End

sarvvahe parameśvara hamarāsavahika praṇāma || ||

mahāhe loka sunu || || (fol. 60v4)

āśīrvvāda ṣlokaḥ ||

varsantu meghāḥ samaye dvijendrāstuṣṭāśca gāvoni rudravā prajāḥ |

śasyaiśca purṇṇa vasu(5)dhā samastāṃ rājāciraṃvandatu bhupatīndraḥ ||

śrīśrījaya bhupatīndra malladevamhārājādhirāsya saptā(6)ṅga rājya vṛddhirastu ||

sarvvatathāstu ||

ārati || paṃcama || co ||

ijagajaladhītyādi || me pu 19 || (fol. 60v3-6)

Colophon

(fol. 60v6) iti (7) muladevaśaśidevopākhyānanāṭake tṛtiyo'ṅkaḥ samāptaḥ || śubha ||

saṃvata 826 jyeṣṭava(8)di 5 ||

śrīśrīśrīmūlacukayā gajuli chāna themisa mūladevaśaśidevopākhyāna pyākhana daya(kāyāghāva) (fol. 60v6-8)

Microfilm Details

Reel No. A 351/9

Date of Filming 15-05-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 01-12-2004

Bibliography