A 351-6 Murārivijayanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 351/6
Title: Murārivijayanāṭaka
Dimensions: 25.5 x 11.5 cm x 41 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3917
Remarks:


Reel No. A 351-6

Inventory No.: 44963

Reel No.: A 351/6

Title Murārivijayanāṭaka

Author Murāri

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete,

Size 25.5 x 11.5 cm

Folios 41

Lines per Folio 11–20

Foliation numbers in lower right-hand margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3917

Manuscript Features

The verso side of 21st folio is blank.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sānaṃdaṃ tuhinācalasya duhituś caṃḍena cārubhruvā

kodaṃḍena haṭhāt kaṭākṣaviśikhān māme (!) vimuṃcaty a(2)pi ||

yo yaṃ dvāpi na khaṃḍanāṃ kṣaṇam api prāptaḥ pare brahmaṇi

dhyānasya draḍhimā sa ko pi yaminām ādyasya pāyāj jagat ||

(3) api ca ||

caṃdropeṃdramaheṃdramukhyavibudhais tattaguṇotkīrttane (!)

dakṣādipratipakṣalakṣavividhākṣepe ca dakṣādhvare ||

satyām atyaya(4)bhāji yasya na manāg bhinnā mukheṃduchavir (!)

bhūteśasya girām agamya garimā jīyāt sa gaṃbhīrimā || (fol. 1v1–4)…

alam ativistareṇa savimarṣaṃ (12)nadanadīsamudraśailādito pi durjanā eva mahāṃto bhūmibhārās tadvyādhūnanāya sumanobhir aham abhyarthito smītyatrāgato smi || (13) tatrāyaṃ paradeśo pi ⟪yaśo⟫ yaśodayā naṃdavrajasaṃpadāsamedhitaḥ svadeśavat sukhākaroti || (fol. 1v11–13)…

bhāva asti kila dākṣiṇātyasya godārodho vāstavyasya śrīmatviśvarūpavaṃśa(2r7)vanamuktāmaṇer adhividyānagarasamaṃ vidvadvṛṃdavitīrṇabhaṭṭabhaṭṭārakāparanāmno bhaṭṭaśrīnṛsiṃhātmajakṛṣṇabhaṭṭo (8)

nāma mahāvidvatkavis tatkṛtir murārivijayanāmanāṭakam abhinīya sumanomanoraṃjanaṃ vidhātum ucitam iti pratyemi || (fol. 2r7–8)

End

tālajaṃghaḥ | śrutvā idam ūce kṛṣṇaḥ || punar nepa(9)thye || sādhu vatsa sādhu sādhudarśinī te matiḥ | tad ahaṃ sādayāmi tvam apy anaṃtaraṃ kāryaṃ sadhayituṃ sā(10)dhaya | tālaºº śrutvā dṛṣṭva ca | katham idam uktvā niṣkrāṃta eva balaḥ | kṛṇś ca śuddhāṃtābhimukhaṃ (11) parikrāmati | kuºº dṛṣṭvā | sāścaryaṃ | (vaassa pekuvū | ekā kāvi kujjā khujjā caṃdaṇa[[mavāmanī]] divillacīṇāṃ su ā) 14 (fol. 41v8–11)

Colophon

(fol. )

Microfilm Details

Reel No. A 351/6

Date of Filming 15-05-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks 39v and 40r are filmed double.

Catalogued by BK/JU

Date 17-02-2004

Bibliography