A 351-2 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 351/2
Title: Mudrārākṣasa
Dimensions: 21 x 8.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1444
Remarks:

Reel No. A 351/2

Inventory No. 44453

Title [Mudrārākṣasanāṭakapūrvakathā]

Remarks

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 8.5 cm

Binding Hole

Folios 38

Lines per Folio 7

Foliation numbers in right-hand middle margins of verso

Scribe Mohana

Date of Copying NS 829

Place of Deposit NAK

Accession No. 1/1444

Manuscript Features

The verso of fol. 27 is blank.

saṃvat 829 māghaśuklatṛtīyā tuskī sala hoyāo hayā dina ||
saaṃvat 829 māghaśuklacauthī kunhu mohala śatachio chamohalao kayā dina || 101 ||
saṃvat 829 māghaśuklava
has been written on the recto of the first folio.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

sarvve sādhujanāḥ sadāyatahṛdā satsaṃpradāyād alaṃ,
yajñā(2)nāyakanādagautamamatāny (!) ālokya tatvārthadān |
vedārthān pariśīlayanti rahasi svā(3)nandakaṃdākaraṃ,
vande taṃ jagadīśvaraṃ dayitayā sānandam āliṅgitaṃ ||

paṃcāśad varṇṇabhedair a(4)parimitatarair arthajātaiś ca yuktā,
nānālaṃkāraramyā gaṇitaguṇagaṇā sādhuvṛttair upe(5)tā
vāksṛṣṭir yyatprasādāt prasarati rasanopāntadeśe nimekhān, (!)
nityaṃ citte nura(6)kte vasatu mama sukhaṃ bhāratī sārasāḍhyā || (fol. 1v1–6)

End

tatas ca parvvateśvarama(5)raṇottaraṃ pratiśrute rājyāarddhadānādānānārthabhītyā (!) bhāgurāyaṇadvārāpi tāte (!) cāṇa(6)kyena hataḥ tvām api ko veda kiṃ kariṣyatīti rahasi trāsayitvā aparāhito malaya(38v1)ketu (!) cāṇakyena tataś cānekopāyaiś candraguptasya (!) rājyaṃ dattvā tata sthirīkaraṇāya nisargga(2)saumyabrāhmaṇakarttavyatāsaṃpādanāya ca malayaketuvirodhapuraḥsaraṃ mantrirākṣasena (3) saha candraguptamaṃtrīkarttum udhyatas tathā ghaṭanāyām upakramam akarot ||    || (fol. 38r4–38v3)

Colophon

iti śrīmat(4)godāvarīparisarālaṃkṛtapuṇyastambhasthitim ativilāsaśālinīlakaṇṭhapaṃ(5)ḍitātmajānantapaṇḍitaviracitaṃ mudrārākṣasābhidhānanāṭakapūrvvasaṃkathāna(kaṃ) (6) samāptim agāt ||    ||
hariśaṃkarapautreṇa devīśaṃkarasūnā (!) |
alekhi mohaneṇa (!) mudrārākṣasanāṭakaḥ (!) || (fol. 38v3–6)

Microfilm Details

Reel No. A 351/2

Date of Filming 15-05-1972

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 13-02-2004