A 351-1 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 351/1
Title: Mudrārākṣasa
Dimensions: 27 x 510.5 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 351-1

Inventory No.: 44457

Reel No.: A 351/1

Title Mudrārākṣasa

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and damaged

Size 27.0 x 10.5 cm

Folios 32

Lines per Folio 7

Foliation numbers in right-hand middle margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Available folios are 5, 10, 20-26, (29) 31-33, 43-48, 50, 52- 57 and 60- 64.

Folios are in disorder.

The last exposure is not related to the text.

Excerpts

Beginning

-ṇaṃ prati yatnaḥ || katham iti || atra tāvad vṛṣalaparvvatakayor avināśenāpi cāṇakyasyāpakṛtaṃ bhavatīti viṣakanyakayā rākṣase(2)nāsmākam atyaṃtopakāri mitraṃ ghātitas papasvī parvvataka iti saṃcārito jagati jānāpavādraḥ (!) || lokapratyayārtham asya cārthasyaivābhai(3)vyaktaye pitā te cāṇakyen ghātita iti rahasi trāsayitvā bhāgurāyaṇenāvāhitaḥ parvvatakaputro malayaketuḥ || śakyaḥ khalv e(4)ṣa rākṣasamatiparigrhīto pi vyuttṣṭhamānaḥ prajñayā nivārayituṃ || (fol. 5r1–4)

«Sub-colophon:»

iti niḥkrāṃtāḥ sarvve [[ṣa]]ṣṭhamo (!) ṅkaḥ || 6 || (fol. 64v7)

End

viciṃtya ||

nāyaṃnistriṃśakālaḥ katham api hi kṛte ghātakānāṃ vi(6)ghāte,

nītiḥ kālāntareṇa prakaṭayati phalaṃ kiṃ tathā kāryam atra |

audāsīnyaṃ na yuktaṃ priyasuhṛdi gate matkṛtām eva ghorāṃ,

vyāpattiṃ jñā(7)tam asya sva[ta]nūm aham imāṃ niḥkrayaṃ kalpayāmi || ||

iti niḥkrāṃtāḥ sarvve [[ṣa]]ṣṭhamo (!) ṅkaḥ || 6 ||

tataḥ praviśati caṃḍālaḥ || (fol. 64v5–7)

Microfilm Details

Reel No. A 351/1

Date of Filming 15-05-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 14-02-2004

Bibliography