A 351-16(1) Anusmṛtistava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 351/16
Title: Rāmacaritanāṭaka
Dimensions: 24 x 8.5 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3930
Remarks:

Reel No. A 351-16(1)

Title Anusmṛtistava

Remarks The second part of the MS contains Rāmacaritranāṭaka.

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, some folios are lost at the beginning

Size 24.0 x 8.0 cm

Binding Hole

Folios 3

Lines per Folio 10–11

Foliation

Place of Deposit NAK

Accession No. 5/3930

Manuscript Features

After the colophon of the text there are some verses related to some Tantra text.

Excerpts

Beginning

-m asmi śaraṇaṃ gataḥ ||
somārkkāgnigataṃ tejo yāvat tārāmayā(dbhutaṃḥ) |
diti (!) saṃjāyate yasya sa mahātmā prasīdatu ||

gu(2)ṇādinirguṇo jñā(tyo) rasmimāṃś cetano hyajaḥ ||
sūkṣmasarvvagato dehī, sa mahātmā prasīdatu ||

divākarasya saumyaṃ hi madhya(3)yotir (!) avasthitaḥ ||
kṣetrajñam iti yaṃ prāhuḥ sa mahātmā praśīdatu ||

avyaktaṃ samadhiṣṭhātā (!) hyacitya (!) sadasatparaṃ |
āsthitaḥ (4) prakṛtiṃ bhukte (!) sa mahātmā prasīdatu ||

saṃkhyayogāś ca ye cānye siddhāś ca paramarṣayaḥ |
yaṃ viditvā vimucyante sa mahātmā prasīda(5)tu || (X. 1: 1–5)

End

gatāgatā nivarttante candrasūryādayo grahāḥ |
adyāpi na nivarttante, dvādasākṣaraci(x.4a:1)ntakāḥ ||

na vāsudevāt param asti pāvanaṃ
na vāsudevāt param asti maṃgalaṃ |
na vāsudevāt param asti deva[tā]ṃ
na vāsudevaṃ pra(2)ṇipatya sīdati || ❁ || (X. 3b:11–4a:2)

Colophon

ityanusmṛtistavaṃ (!) samāptaṃ (!) || ❁ ||
iti śubham astu || ❁ ❁ ❁ || (X. 4a:2)

Microfilm Details

Reel No. A 351/16

Date of Filming 15-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 19-02-2004