A 351-13 Rāmāṅkanāṭikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 351/13
Title: Rāmāṅkanāṭikā
Dimensions: 23 x 11 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/797
Remarks:


Reel No. A 351/13

Inventory No. 57048

Title Rāmāṅkanāṭikā

Remarks

Author Dharmagupta

Subject Nāṭaka

Language Sanskrit

Text Features The text was written in NS 480 (Bendall, p. 87).

Reference BSP 3, p. 56, no. 122

Manuscript Details

Script Devanagari

Material paper

State incomplete (see Manuscript Features)

Size 23.0 x 11.0 cm

Binding Hole(s)

Folios 138

Lines per Page 9

Foliation figures in the right-hand margin of the verso

Scribe Amarendracandra and Devajuabhaya

Date of Copying VS 2010

Place of Copying Lalitapura, modern Patan in the Kathmandu valley

King Jayasiṃha Malla (mahāpātra)

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/797

Manuscript Features

On the recto side of the first folio is written: paṇḍitapadmanābhakeśariṇā tāḍapatralikhitapustakāt kṛtā pratilipiḥ 2010 vi.saṃ.

Fols. 10v, 11r, 12v and 13r are missing.

The bottom of fol. 21 and a large portion of fol. 100 are damaged with the considerable loss of the text.

The scribes gives dashes for illegible akṣaras.

The language of the text is corrupt.

There are two exposures of fols. 103v–104r.

Excerpts

Beginning

oṃ namo nāṭyeśvarāya || ||

dhyānālaṃkṛtalocano girisutāvaktre tataḥ sotsukaḥ

kin tan me tapasīti (2) cañcalamanā ākṛṣṭacāpe smare ||

bhūbhaṅgākulabhīṣaṇo dṛganalapravyaktabhīmo hate

prodbhāsorati(3)śokasāśruvadanaḥ śambhuś citaṃ pātu vaḥ ||


api ca ||

yogasvapnasthito pi smitajaladhisutāliṅga(4)nāsaktabāhuḥ

paulastyānīka⟪tī⟫[[bhī]]taiḥ sakaruṇam udadhau stūyamāno marudbhiḥ |

tat kiṃ veti prabudhaḥ (5) pralayadahanavaj jātaviśvekadṣṭo

janmābhyāsapratijñas tadanu ravikule pātu yuṣmān murariḥ (6) ||… (fol. 1v1–6)

siddhi || pia sahi sauhaggadāiṇi ṇāhassa gaṇavaiṇoppasādādo bhantāṇaṃ jaṇāṇaṃ (2r1) sāhaṇa siddhiṃ karembha || sobhādevi siddhidāyiṇi suhudeva aṇantā devasa herambaṇā ha(2)ssa caraṇakamalac caṇaṇḍi varttema || ubhe || añjalim baddhvā || tripurāsuraharaṇatthaṃ jo(3)tuttipuravairiṇāṇiccaṃ || (fol. 1v9–2r3)


End

yena śrīnāṭikeyaṃ rucirarasavarā bhāvina (4) prātavargai

vastrālaṅkāradānāt sakṛd api ca yaśaḥ kīrttirāmasya sasya ||

kīrttyā sārddham mahatyā (5) prathitaguṇavaro rāmadāsātmajasya

lokālokasya madhye pavicaratu kavi ddharmmagupasya kī(6)rttiḥ ||

rama || saharṣaṃ || evam astu || iti sarvve jayaśabdā kurvvanto niṣkrāntāḥ || || fol. 139r3–6)


Colophon

iti śrīrāmāṅkanāṭikāyāñ caturtho ʼṅkaḥ samāptaṃ ||

vikhyātā jagatitale sa jaya(8)ti śrīkaṇṭhapūjāparo

nepālāvanepālamaṇḍalaguruḥ śrīrāmadāsaḥ sudhīḥ ||… (fol. 139r7–8)

iha nepālamaḍale śrīlalipūrīnāmadhyeyaṃ vividhi(4)guṇajanasaṃsevyamāna || sakalapātrakulāvalambakāminījanālaṅkṛtaḥ viśvambharābharaṇaṃ (5) maulibhūtaṃ ||

śrīdakṣiṇavihārapradhānamahāmahamahāpātraśrīyasiṃhamallapātravatsatila(6)kabhūtapratāpabhāskaravidotata iva ||


śrīmān jayasiṃhamallaḥ pātravatsādicandramā ||

(7) yatkṛtaṃ sthāpitaṃ rājyaṃ vikṣātapṛthivītale ||… (fol. 139v3–7)

lekhika śrīvajrācārya śrīamarendracandrena devajuabhayena dvayābhyāṃ likhāpa(2)yitavyaṃ || ||


saṃvasarai samadvike śaśiśūnyabāṇai

māse sitetara bhave dvitīyā ca pau(3)ṣe ||

nakṣatram eva varapuṣya tathāpi yuktaṃ

vāres tathā bhṛgusutaḥś ca savaidhṛtiś ca || ||

śubhm ||

(4)śrīrājasiṃhaḥ paramavivikādhīnā guṇīnītiṣu tatvavelā ||

kāntāmanomohanakāmadevo vi(5)rājate ʼyaṃ haritulyadīptiḥ || || (fol. 140r1–5)

Microfilm Details

Reel No. A 351/13

Date of Filming 15-05-1972

Exposures 142

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK

Date 20-02-2004

Bibliography