A 351-12 Mudrarākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 351/12
Title: Mudrarākṣasa
Dimensions: 24.5 x 9 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1110
Remarks:


Reel No. A 351-12

Inventory No.: 119097

Reel No.: A 351/12

Title Mudrārākṣasanāṭakaṭīkāsahita

Author Viśākhadatta, Ḍhuṃḍhirāja

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 9.0 cm

Folios 5

Lines per Folio 15–17

Foliation numbers in lower right-hand margin under the word śiva and upper left-hand margin under the abbreviation mu.. of verso 

Scribe Śukadeva Upādhyāya

Date of Copying ŚŚ 1635

Place of Copying Viśveśvararājadhānī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1110

Manuscript Features

Available folios are 55, 56, 57r, 58 and 59.

folios are in disorder.

Excerpts

Beginning

[Ṭīkāṃśa]

/// kuṭuṃºº bharttuṇe calaṇe appā anuśvaraṇā vanugacaṃtyā [[ā]]tmānugraho bhavatīti | caṃdanadāḥºº ārye durvyavasitam etat, tvayā ʼyaṃ putrako ʼśrutalokasaṃvyavahāro bālo ʼau(2)grahītavyaḥ | kuṭuṃºº anugṛhṇātv enaṃ masannā (!) devatāḥ | jātaputrakapatapaścimeṣu pituḥ pādeṣu, paścimeṣv iti, ataḥ paraṃ draṣṭum aśakyeṣv ity arthaḥ putraḥ tāta kim idā(3)nīṃ mayā tātavirahitenānuṣṭhātavyam, caṃdaºº putra cāṇakyavirahite deśe vastavyaṃ, cāṇakya iti, anena cāṇakyasyātyaṃtaṃ krauryam uktaṃ | (fol. 55r1–3)

[Mūlāṃśa]

kuṭuṃºº bhattuṇo calaṇe (!) aṇugachaṃtīe apyāṇuggaho hoditti,

caṃdaºº ajje dubbabasidaṃ edaṃ tue a aputta oasuṇidalo asaṃ babahāro bālo aṇugahṇidabbo (!) .

kuṭuºº (7)aṇugehṇeṃtu upasaṇṇāo devadāo jāda puttaa patapaccimesu piduṇo pādesu (fol. 55r6–7)

End

[Ṭīkāṃśa]

vārāhīm iti , bhūtadhātrī pṛthvī pralayaparigatā pralayenopadrutā satī prākkalpādau avavidhau jagadrakṣaṇavidhāne anurūpāṃ samarthāṃ vārāhīṃ tanum āsthitasya yasyā(2)tmayoneḥ svayaṃbhuvaḥ ādivarāhamūrtter bhagavataḥ śrīviṣṇor daṃtakoṭiṃ draṃdrāgraṃ śiśriye āśritā bhūt, yasyaiva saṃprati rājamūrtteḥ rājā caṃdragupta eva mūrttiḥ śarī(3)raṃ yasya nā viṣṇuḥ pṛthivīpatir iti smaraṇāt tathābhūtasya bhagavato bhujayugam adhunā mlecchair udvijyamānā bhūtadhātrī saṃśrītāste śrīmadbaṃdhubhṛtyaḥ śrīmaṃtaḥ baṃdhavo (4) bhṛtyāś ca yasya tathābhūtaḥ anena baṃdhubhṛtyebhyaḥ saṃpatpradatvam asyoktaṃ pārthivaś camdraguptaḥ pārthivacaṃdraguptarūpaḥ sa śrīmānn (!) ādiviṣṇuḥ mahīṃ avatu rakṣatv ity arthaḥ |

(5) atra śrīviṣṇoś caṃdraguptasya cābhedakathanād anubhayarūpakam alaṃkāraḥ |

ayaṃ hi dhūrjaṭeḥ sākṣāt tena dagdhāḥ puraḥ kṣaṇād itivat 19 ( fol. 58v1–5)

[Mūlāṃśa]

tathāpīdam astu bharatavākyaṃ,

vārāhīm ātmayones tanum atanuvidhāvāsthitasyānurūpāṃ

yasya prāgdaṃtakoṭiṃ pralayaparigatā śiśriye bhūtadhātrī |

mlecchair udvijya(7)mānā bhujayugam adhunā saṃśritā rājamūrtteḥ

sa śrīmadbaṃdhubhṛtyas ciram avatu mahīṃ pārthivaś caṃdraguptaḥ || ||19 || niṣkrāṃtāḥ sarve || || (fol. 58v6–7)

vāṇāgnyu tumahī saṃkhyā mitebde jayanāmake | ḍhuṃḍhivyākṛtṃ jīyān mudrarākṣasanāṭakaṃ 2 | 1635 śālivāhanaśākābdāḥ jaya saṃvatsara phālgune māsi viracitam idaṃ mudrārākṣasanāṭakavyākhyānaṃ jīyād ity arthaḥ || || śrīkṛṣṇādrisuteśapādajalale saṃdhāya pitrāṃ pujaṃvāṇī saurabhaśālibhedatamasaḥ saṃdhūtanaikāyadhīḥ | mudrārākṣasanāṭakaṃ likhitavān kauṭilyanīteḥ kālāṃgaṃtuṃ yatra vihāriṇaḥ plavanato nīṭyaṃ budhau sajjanāḥ 1 || || (fol. 59r10-12)

Colophon

[Mūlāṃśa]

iti śrīmanmahā(8)rājapadabhājaḥ pṛthoḥ sūnunā śrīviśākhadattamahākavinā viracite mudrārākṣasanāṭake nirbahaṇaṃ ṇāma saptamoṃ ʼkaḥ || || 7 || ||

śubhaṃ bhūyāt satatam || || (fol. 58v7–8)

[Ṭīkāṃśa]

iti śrītryaṃbakaprabhuvaryā(3)śritena ḍhuṃḍhirājavyāsayajvanā viracite mudrārākṣasanāṭakavyākhyāne saptamoṃ ʼkaḥ 7 (fol. 59r2–3)…

vāṇāgnyṛtumahīsaṃkhyāmidebde jayanāmake |

ḍhuṃḍhinā vyākṛtaṃ jīyān mudrārākṣasanāṭakaṃ 2 | (fol. 59r10)…

likhitam idaṃ saṭīkaṃ mudrārākṣasanāṭakam upādhyāyena śukadevābhidhena viśveśvaraśājadhānyāṃ śāke 1653 āśvine māsi śrīrāmaḥ || ||

bhavajalataraṇataraṇḍadhṛtaśaśikhaṃḍapracaṇḍakāmāre

kilviṣam apahara śaṃbho tvaccaraṇāṃbhojasevināṃ puṃsāṃ 1

hariharābhyāṃ namaḥ || || || (fol. 59r13–14)

Microfilm Details

Reel No. A 351/12

Date of Filming 15-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks 56v and 57r filmed double.

Catalogued by BK/JU

Date 14-02-2004

Bibliography