A 350-9 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/9
Title: Mudrārākṣasa
Dimensions: 33 x 8.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/117
Remarks:


Reel No. A 350-9 Inventory No. 44450

Title Mudrārākṣasa

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit, Prākṛta

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 8.5 cm

Folios 47

Lines per Folio 8

Foliation figures in the( ?)

Place of Deposit NAK

Accession No. 3/117

Manuscript Features

Stamp Candrasamśera

Twice filmed fol. 26,

Excerpts

Beginning

oṃ namaḥ śrīmahāgaṇapataye ||

dhanyā keyaṃ sthitā te śirasi śaśikalā kintu nāmaitad asyā,

nāmaivāsyā tad etat (!) aparicitam api te vismṛtaṃ kasya hetoḥ |

nārīṃ pṛchāmi (!) nenduṃ kathayatu vijayā na pramāṇaṃ yadindur,

d-devyā nihnotum ichor (!) iti surasaritaṃ śāpyamadyād vibhor v-vaḥ ||

apica ||

pādasyāvir vbhavantīm avanatim avane rakṣataḥ svairapātaiḥ

saṃkocenaiva doṣṇaṃ muhur abhinayataḥ sarv-valokātigānāṃ |

dṛṣṭiṃ lakṣeṣu nogrāṃ jvalanakaṇamucaṃ vibhramodāhabhīter,

ity ādhārānurodhā tripuravijayinaḥ pātu vo duḥkhanṛtyaṃ || (fol. 1v1–4)

End

iti nāṭyena śikhāṃ badhnāti,

puru

jaṃ ajjo āṇavedī nikrāntaḥ

candragupta

kiṃ te priyam upakaroti tad ucyate

rājā

kim ataḥ param api priyam asti,

rākṣasenasamaṃ maitrī rājyecāropitā vayaṃ |

nandāś conmulitā sarvve

kiṃ ka svonmulitāḥ sarvve, kiṃkarttavya mataṣ paaraṃ || (!)

cāṇakyaḥ

tathāpīdam astu,

vārāhī mātmajones tanum atanupalā vasti tasyānurūpāṃ

yasya prākpotakoṭi praṇayam api gatā siśriye, bhūtadhātrī |

mlechair udbhijyamānā bhujayugamadhunā saṃsritā rājamūrtte,

svasrīmadudhṛbhṛtyaś ciram avatu mahī pārthivaś candraguptaḥ || ||

iti niḥṣkrāntāḥ (!) sarvve saptamoṃkaḥ || (fol. 46v6–47r2)

Colophon

|| iti mudrārākṣasaṃ nāma nāṭakaṃ samāptam iti || ||

bhaje bhavānīṃ śubharaktavarṇāṃ ||

rāmāya tubhyaṃ namaḥ || śubhaṃ || (fol. 47r2)

Microfilm Details

Reel No. A 350/9

Date of Filming 15-05-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-02-2004

Bibliography