A 350-3 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/3
Title: Mudrārākṣasa
Dimensions: 24.5 x 9.5 cm x 99 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1454
Remarks:


Reel No. A 350-3 Inventory No. 44469

Title Mudrārākṣasaṭikā

Remarks by Dhuṃḍīrāja

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 9.5 cm

Folios 99

Lines per Folio 11

Foliation figures in the upper left and lower right-hand margins of verso beneath the Title Muºº Rāºº and Rāma eral in both of verso side

Scribe Kṛṣṇanevāra, Bandīpuragrāma

Date of Copying ŚS 1691

Place of Deposit NAK

Accession No. 1/1454/1

Manuscript Features

Stamp Candrasamśera

Twice filmed foll 91, 65,30,27,

MS Dated śrīśāke 1691 māse mārgaśilaṃ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

siṃdūrāruṇagaṃḍamaṃḍalamadāmodabhramadbhṛṃgikā

saṃkāreṇa kaleṇa (!) karṇam urajad dvānena maṃdreṇa ca,

tattair yatrikarīti meti śirasaḥ śaśvan madāṃdolanaṃ

yasya śrīgaṇanāyakaḥ sa diśatu śreyāṃsi bhūyāṃśi (!) vaḥ || 1 || (fol. 1v1–2)

dharyā keyaṃ schitā te śirasi śaśikalā kiṃnu nāmaitad asyā

nāmaivāsyās tad etat paricitam api te vismṛtaṃ kasya hetauḥ (!) ||

nārīṃ pṛchāmi neṃduṃ kathayatu vijayā na pramāṇaṃ yadīṃdur

devyā nihnotum ichor (!) iti surasaritaṃ śāvyam avyād vibhor vaḥ || 1 || (fol. 6r6–7)

End

vārāhīm ātmayones tanuyavanavidhāv āsthitānurūpām

yasya pāg dantakoṭIṃ pralaya parigatā śisṛye bhūtadhātrī

mlechair (!) udbhijyamanā bhujayugamadhunā saṃśritārājamūrtteḥ

sa śrīmad baṃdhubhṛtyaś ciram avatu mahīṃ pārthivaś caṃdraguptaḥ || 19 || niṣkrāntāḥ sarva (!) || (fol. 98v5–6)

śrīmad viśākhakavivaryakṛtir mayaiṣā

śrītryaṃvakānumatito vivṛtā yathāvat

śrīsvāmiśailavasatir maṃgavān (!) viśākho

devo nayā mudam upaitu sanatkumāraḥ ||

vāṇāgnṛtumahīsaṃkhyā mitebde jayanāmake |

dhuṃdinā vyākṛtaṃ jīyān mudrārākṣasanāṭakaṃ || (fol. 99r8–10)

Colophon

likhitam idaṃ saṭīkaṃ mudrārākṣasanāṭakam kṛṇā nevāra bandīpuragrāme vasataṃ śubhaṃ || śrīśāke 1691 māse mārgaśilaṃ (!) ||

yādṛṣṭaṃ pusṭakaṃ dṛṣṭvā tādṛśī likhitaṃ mayā

yadi śuddhaṃ maśuddhaṃ vā mama doṣo na diyate || 1 || (!) rāma rāma rāma rāma rāma rāma rāma rāma rāma || (fol. 99r8–11)

iti śrīman mahārājapadabhājaḥ pṛthoḥ sūnunā śrīviśākhadatamahākavinā viracite mudrārākṣasanāṭake nirvahaṇaṃ nāma saptamoṃke (!) || (fol. 98r7)

iti śrītryaṃbakaprabhuvaryāśritena ḍhuṃdḍirājayajvanā viracite mudrārākṣasanāṭakavyākhyāne saptamoṃ ʼkaḥ || 7 || (fol. 99v1–2)

Microfilm Details

Reel No. A 350/3

Date of Filming 14-05-1972

Exposures 104

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-02-2004

Bibliography