A 350-2 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 350/2
Title: Mālatīmādhava
Dimensions: 23.5 x 10.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/7314
Remarks:


Reel No. A 350/2

Inventory No. 34208

Title Mālatῑmādhava

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and undamaged

Size 23.5 x 10.5 cm

Binding Hole

Folios 32

Lines per Folio 12–14

Foliation numerals in both margins of verso; marginal title: mā. nā.

Place of Deposit NAK

Accession No. 5-7314

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||
sānaṃdaṃ nadihastāhatayurajaravā hlatakaumāra varhin
nāsīn nāsāgraraṃndhraṃ viśati phaṇipataulogasṃkoca bhāji |
gaṃḍoḍḍīnālrimālā mukharitakakrulas tāṃḍaveśralapāṇer
vvināyakyaścirāṃvā vadavidhutayaḥ pāntu cītkāravatyaḥ | || 1 ||
apica ||
cūḍapīḍakapālasaṃkulagalan maṃdākinī vārayo
vidyutprāyalalāṭalocanapuṭajyutirvvimiśran tviṣaḥ
pāṃnuśāmakageraketakaśikhā saṃdigdhamugdhe dāvālū
tan nāsyalujaṃ gavallivalaya saṅgadvajuṭā jaṭā || 2 || (fol. 1v1–6)

End

yuktaṃ māha || māṃgalikaṃ hitasthānamato darśaya ||
pratīhārī || evaṃ dāvadhavalaṃ padaṃ suaju akharādaṃta uttarī aṃrattaṃ auaṃ || ime sachagiā āharaṇa saṃjo ā || esomotti āhāśecaṃdaṇāṃsi akusumāvalī arca || kāmaṃ || apavārya || ramaṇīyaṃ hivatsamakaraṃdam avalokayiṣyati gamadayatikā prakāśaṃ || bhavaty eva śucyatām amātyaḥ || pratihā..
(fol. 40v7–109)

Sub-colophon

|| iti niṣkrāṃtāḥ sarveś maśāno nāma paṃcamoṃkaḥ || (fol. 30v4)

Microfilm Details

Reel No. A 350/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 12-02-2004