A 350-17 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/17
Title: Mudrārākṣasa
Dimensions: 25 x 9 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/2357
Remarks:


Reel No. A 350-17 Inventory No. 44452

Title Mudrārākṣasa

Remarks =pūrvasaṃkathānaka

Author Gajānana

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0x 9.0 cm

Folios 40

Lines per Folio 6

Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: Muºº Nāºº and Guru

Place of Deposit NAK

Accession No. 4/2357

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ || ||

sarve sādhujanāḥ sadāyatahṛdā satsaṃpradāyādalaṃ

yad jñānāya kaṇādagautamamatā nānyocyatatvārthadān

vedān tān pariśīlanti (!) rahasi svānandakaṃdākaraṃ

vaṃde taṃ jagadīśvaran dayitayā sānandam āliṃgitam

paṃcāśadvarṇabedair aparimitatarair arthajātaiś ca yuktā

nānālaṃkāraramyāgaṇitaguṇāgaṇā sādhuvṛttair ūpetā

vāksṛṣṭir yat phasādāt (!) prasarati rasanopāntadeśe nimeṣān

nityaṃ cittenurakte vasatu mama sukhaṃ bhāratī sārasāḍhyā (fol. 1v1–5)

End

tataś cānekopāyaiś caṃdraguptāya rājyaṃ datvā tat sthirīkaraṇāya nisargasaumyabrāhmaṇakartavyatā saṃpādanāya ca malayaketuvirodha purāsaraṃ (!) maṃtrirākṣasena saha candragupta maitrīṃ kartum udyatas tathā ghaṭanāyāyam upakramam akarot || || (fol. 40r5–40v1)

Colophon

iti śrīmad godāvarī parisarālaṃkṛ (!) purāvastamvasthitimativilāsaśāli nīlakaṃṭhapaṃḍitātmaja balepaṇḍita tajjajati māji paṃḍitāṅgajānanta paṃḍitaviracitam mudrārākṣasābhidhānanāṭakapūrvasaṃkathānakaṃ samāptim agamat ❁ śubham astu sarvadā ❁

graṃthasaṃkhyās tu vijñeyā khavāṇāśarayuk tathā

mudrārākṣasa nāmānaṃ saṃpūrṇam abhavachubham (!) || || (fol. 40v2–5)

Microfilm Details

Reel No. A 350/17

Date of Filming 15-05-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by JUMS

Date 13-02-2004

Bibliography