A 350-15 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/15
Title: Mudrārākṣasa
Dimensions: 27 x 12 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/632
Remarks:


Reel No. A 350-15 Inventory No. 44462

Title Mudrārākṣasaṭīkā

Remarks comments by

Author Dhuṃḍī

Subject Nāṭaka

Language Sanskrit, Prākṛta

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.0 x 12.30 cm

Folios 15

Lines per Folio 14–17

Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: Muºº Rāºº and Rāma

Place of Deposit NAK

Accession No. 4/632/17

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

siṃdūrāruṇagaṃḍamaṃḍalamadāmodaśramaśṛṃgikā–

laṃkāreṇa kulena karṇam urajs svānena maṃdreṇa ca |

tannaur yat trikarīti śirasaścaṃ (!) madāṃdolanaṃ

yasya śrīgaṇanāyakaḥ sa diśatu śreyāṃsi bhūyāṃsi vaḥ 1

yadbhir aṃgair upetāya pramathāmarabhūruhr

śaṃkarāya namaskurmo nigamāya nayāya ca

śrīmad bhāsalavaṃśabhūpatikulāmātyeṣu vikhyātimān

bhāradvājakulārṇaveṃdu rudabhud vā vājiragryāhinaḥ

putras tasya kileka bhūpatimaṇer maṃtrī sadaivādṛtas

tenāsīd guruvat pragalbhadhiṣaṇo gaṃgādharākhyodhvarī 3 (fol. 1v1–4)

End

gṛhajana iti caṃda. etad evāsti me vākṣala

caṃda

ārya nanu vijñāpayāmi āsīd asmad gṛhe ʼmātyarākṣasasya gṛhajana iti

caṃda

na jānāmi caṃdraḥ nucarati uparidhanaṃ

dhanaraṭitaṃ dūre dayitā kim etad āpatitaṃ |

hi bhavati divyauṣadhayaḥ śīrṣe sarpaḥ samāviṣṭaḥ 22

vikrāṃtair iti, nede iti jātāv ekavacanaṃ vasunaṃdeṣu jīvatsu vyāsajyasthitāpi yā mayā cālitā matīs thairyaṃ na gamitā candragupte eka + + + sa dṛḍhatayā sthitāṃ | avidyamāneṣu keścālayedi (!)–(fol. 15v13–15)

Microfilm Details

Reel No. A 350/15

Date of Filming 15-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-02-2004

Bibliography