A 350-14 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/14
Title: Mudrārākṣasa
Dimensions: 30 x 7.5 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3182
Remarks:


Reel No. A 350-14 Inventory No. 44467

Title Mudrārākṣasaṭīkā

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 7.5 cm

Folios 60

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3182

Manuscript Features

Stamp of NAK

fol. 60 is bout jyautiṣa

Excerpts

Beginning

❖ oṃ nmaḥ śrīgaṇeśāya namaḥ ||

dhanyā keyaṃ sthit te śirasi śaśikalā kiṃnu nāmai tad asyā,

nāmaivāsyātadetat paricitam api te vismṛtaṃ kasya hetoḥ |

nāriṃ pṛcchāmi nenduṃ kathyatu vijayā na pramāṇaṃ yadindur

devyā nihnotum icchoi iti surasaritaṃ śāṭhyam avyād vibhir v-vaḥ || 1 || (fol. 1v1–2)

End

puruṣaḥ ||

jaṃ ajjo āṇave dittiniḥkrāṃtaḥ ||

cāṇakyaḥ

amatya rākṣasa tad ucyatāṃ kiṃ te bhūyaḥ priyam upakaromi ||

rākṣasaḥ ||

ataḥ param api priyamasti || yadyaparitoṣitas tasmād idaṃ bhavatu || vārāhīmātmayones tanutamatanubalām asthitasyānurupāṃ,

yasya prāgdantakoṭiṃ pralayaparigatā śiśriye bhūtadhātrī |

mlecchair udbhijyamānābhujayugamadhuraṃ sasmitā rājamūrtteḥ, śrīmad bandhubhṛtyaś ciram avatu mahīṃ pārthivo dharmmavarttī || || (!) (fol. 60r4–7)

Colophon

|| iti śrī niḥkrāṃtāḥ sarvvesaptamoṃkaḥ samāptaḥ || || śubhaṃ || (fol. 60r7)

Microfilm Details

Reel No. A 350/14

Date of Filming 15-05-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-02-2004

Bibliography