A 350-12 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/12
Title: Mudrārākṣasa
Dimensions: 21.5 x 7.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1566
Remarks:


Reel No. A 350-12 Inventory No. 44442

Title Mudrārākṣasa

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.5 x 7.5 cm

Folios 76

Lines per Folio 6

Foliation figures on the( ?)

Place of Deposit NAK

Accession No. 1/1566

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dhanyā keyaṃ sthitā te śirasi śasikalā kintu nāmaitad asyā,

nāmaivāsyāt tad etat paricitam api te vismṛtaṃ kasya hetoḥ |

nārīṃ pṛchāmi nenduṃ kathayatu vijayā napramāṇaṃ yad indur,

d-devyā nihnotum icchor iti surasaritaṃ sādhyamavyād vibhor v-vaḥ ||

apica ||

pādasyāvirvbhavantīm avanatim avane rakṣataḥ svairapātaiḥ

saṃkoce naiva doṣṇāṃ muhur abhinayataḥ sarv-valokātigānāṃ |

dṛṣṭiṃ lakṣmeṣu nogrāṃ jvalanakaṇamucaṃ vibhratodāhabhīter

ityādhārānurodhā[[t]] tripura vijayinaḥ pātu vo duḥkhanṛtyaṃ || (fol. 1r1–6)

End

rākṣa,

bhavantaḥ aparaiḥ āṃʼvatsarikaiḥ saha saṃbādyatāṃ kṣayasamvādatvasādhakeha maitraṇa gamiṇṇaṃ rākṣana khalu kuputo bhadantaḥ kṣaya na kvavide tu sthāṇa rākṣa,

kas tarhi kṣaya ātmagataʼ ka aṃte jjaivaṃ vahalagne bhav sulagnaḥ saumyam api grahaṃ jahi su [[ātmanapakṣaṃ candraguptaṃ tyaktvā parapakṣam asapaketuṃ pramāṇe yasītyanenātma sa pakṣa sadbhāve parapakṣāśrayaṇam anucitam iti sikṣā | (fol. 76v4–8)

Microfilm Details

Reel No. A 350/12

Date of Filming 15-05-1972

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-02-2004

Bibliography