A 350-11 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/11
Title: Mudrārākṣasa
Dimensions: 16 x 6.5 cm x 161 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3721
Remarks:


Reel No. A 350-11 Inventory No. 44439

Title Mudrākṣasa

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 16.0 x 6.5 cm

Folios 161

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3721

Manuscript Features

Twice filmed fol. 74,136,

Misplaced 12r,3v

Twice filmed 1

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dharyā keyaṃ sthitā te śirasi śasikalā kintu nāmaitad asyā,

nāmaivāsyās tad etat paricitam api te vismṛtaṃ kasya hetoḥ |

nārīṃ pṛchāmi (!) nenduṃ kathayatu vijayā na pra[[mā]]ṇaṃ yadindur

devyāninhotum icchor iti surasaritaṃ sādhyam avyām vibhor v-vaḥ || ||

apica ||

pādasyāvirvbhavantīm avanatim avane rakṣataḥ svair apātaiḥ ||

saṃkoce naivadoṣṇāṃ muhurabhinayataḥ sarv-valokātiśānāṃ ||

dṛṣṭiṃ lakṣmyeṣu nogrāṃ jvalanakaṇamucaṃ vibhratodāhabhīter,

ityādhārānurodhā tripuravijayinaḥ pātu vo duḥkhanṛtyaṃ || || (fol. 1v1–2r2)

End

cāṇakyaḥ ||

amātya rākṣasa tad ucyatāṃ kiṃ te bhūyaḥ priyam upakaroti ||

rākṣasaḥ ||

ataḥ param api priyam asti || yadya paritoṣitas tasmād idaṃ bhavatu ||

vārāhīm ātmayones tanumatanubalām asthitasyānurupāṃ,

yasya prāgdantakoṭiṃ pralayaparigatā śiśriye bhūtadhātrī |

mlecchair udvejyamānā mujayugamadhunaṃ (!) siṃsmitā (!) rājamūrtteḥ

śrīmad bandhu–(fol. 161v1–6)

Colophon

iti śrī niḥkrāntāḥ sarvve sptamoʼṅkaḥ samāptā || || śrīr astu || †vahyagaṃma† kaviya (!) śrī 3 gaṃgādharā[[tma]]ja likhītaṃ māºº māsā (!) samāptaḥ || saṃvat 847 (fol. 1001,|| 162 ||)

Microfilm Details

Reel No. A 350/11

Date of Filming 14-05-1972

Exposures 167

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-02-2004

Bibliography