A 350-10 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/10
Title: Mudrārākṣasa
Dimensions: 26 x 10 cm x 58 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3139
Remarks:


Reel No. A 350-10 Inventory No. 44446

Title Mudrārākṣasa

Author Viśākhadatta

Subject Nāṭaka

Language Sanskrit, Prākṛta

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 10.0 cm

Folios 58

Lines per Folio 9

Foliation figures in the upper left and lower right-hand margin of verso beneth the Title: PuººRāºº Nāºº/ mudrā, and Rāma

Place of Deposit NAK

Accession No. 5/3189

Manuscript Features

Stamp Candrasamśera

Missing foll. 21,27, 28, 35-46,49,50 and 54

Excerpts

Beginning

śrīrāmacaraṇam avalaṃve || ||

dhanyā keyaṃ sthitā te śirasi śaśikalā kinnunāmaitad asyā,

nāmaivāsyāstad etat paricitam api te vismṛtaṃ kasya hetoḥ |

nārīṃ pṛchāmi neṃduṃ kathayatu vijayā na pramāṇaṃ yadīndur

devyā nihnotum ichor (!) iti surasaritaṃ śāṭhyam avyād vibhor vaḥ || 1 ||

apica ||

pādasyāvir bhavaṃtīm avanatim avane rakṣataḥ svainapātaiḥ, (!)

saṃkocenaiva doṣṇāṃ muhurabhinayataḥ sarvalokātigānām

dṛṣṭiṃ lakṣyeṣu nograṃ jvalanakaṇamucaṃ vibratodāhabhīter

ity ādhārānurodhāt tripuravijayinaḥ pātu vo duḥkhanṛttyam || 2 || (fol. 1v1–5)

End

cāṇakyaḥ

yadyapyevaṃ tathāpīdam astu

vārāhīm ātmayones tanumatanubalām āsthitasyānurūpām

yasya prāk prothakoṭipralayaparigatā śiśriye bhūtadhātrī |

mlecchair udvidyamāna bhujayugamadhunā saṃśritā rājabhūrteḥ

sa śrīmad bandhubhṛtyaś ciram avatu mahīṃ pārthivaś candraguptaḥ

cāṇā

amātyarākṣasa kiṃ te bhūyaḥ priyam upakaromi

rākṣa

ataḥ param api priyam asti yadyapi paritoṣas tathāpīdam astu

kālavarṣīpayodostu dharmaniṣṭho narādhipaḥ

āśāphala tu viśvasya tava nītir ivāmalā (fol. 58r7–58v3)

Colophon

iti niḥkrāṃtāḥ sarve mudrārākṣase saptamoṃkaḥ samāptiṃ paphāṇa śubham (fol. 58v3–4)

Microfilm Details

Reel No. A 350/10

Date of Filming 15-05-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-02-2004

Bibliography