A 349-19 Palā(ṇḍu)prahasana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 349/19
Title: Palā[ṇḍu]prahasana
Dimensions: 21 x 7.5 cm x 16 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3928
Remarks:

Reel No. A 349/19

Inventory No. 42447

Title Palāṇḍvādiprahasana

Remarks

Author

Subject Nāṭaka

Language Sanskrit, Maithili and Newari

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damage

Size 21.0 x 7.5 cm

Binding Hole

Folios 16

Lines per Folio 5–8

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3928

Manuscript Features

Fol. 16v is misplaced.

Excerpts

Beginning

(śrī)gaṇeśāya namaḥ |

sakalarasagṛhītā bhakṣyabhojyādi bhoktā
bhavajaduritabhoktā dharmakāmārthavakta |

pracuravibhavakarttā pārvatī prāṇabhartā
jayati saka[[la]]loke viśvahartā maheśaḥ || 1 ||

nāṃdyaṃte sūtradharaḥ | alam ativistareṇa |
aye liṃjojī bhaṭṭapatnyāḥ garbbhādhānāvasarosti tatra saṃvaṃdha carcayā vilambo bhaviṣyatīti vibhukṣitāḥ palāṃḍumaṃḍanādyā manobhilaṣitatṛptiṃ vinā katamāśīrdānam kariṣyaṃti | (fol. 1v1–5)

End

bhaṭṭācāryaḥ | savaikalyaṃ | bho bho bhrātaro dākṣiṇātyāḥ kim idaṃ satyaṃ yūyaṃ sākṣiṇaḥ kiṃn nātra | dākṣiṇātyāḥ | vayam eva sākṣiṇaḥ kaḥ saṃdehaḥ | bhaṭṭācāryaḥ | tarhi kiṃ vadatha | dākṣiṇātyāḥ | ⟪dākṣiṇātyāḥ⟫ asmākaṃ sākṣitvaṃ prāmāṇyam asti | bhaṭṭācaryaḥ | vedavidāṃ bhavatāṃ sākṣitvepi saṃdehaḥ | dākṣiṇātyāḥ | puruṣaṃ ni. . . (fol. 16v5–8)

Microfilm Details

Reel No. A 349/16

Date of Filming 14-05-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 07-02-2004